SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३०४ अष्टसहस्त्रीतात्पर्यविवरणम् बिलप्रवेशन्यायमनुसरति । त्रैलोक्यस्य व्यक्तात्मनापेतत्वसिद्धेः अव्यक्तात्मनास्तित्वव्यवस्थितेः । हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ [साङ्ख्यकारिका-१०] इति वचनात् । परमार्थतो व्यक्ताव्यक्तयोरेकत्वान्न स्याद्वादावलम्बनं कापिलस्येति चेत्, न तथा विरोधस्य तदवस्थानात् । प्रधानाद्वैतोपगमे तु नोभयैकात्म्यमभ्युपगतं स्यात् । तथा स्वयमनभ्युपगच्छतोऽपि कथञ्चिदुभयात्मकतत्त्ववादप्रवेशे कथमन्धसर्पबिलप्रवेशन्यायानुसरणं न स्यात् ? यदृच्छया तदवलम्बनात् । ततो नैवमप्युभयैकान्तः सिद्ध्यति, विरोधात् । (भा०) योऽपि पक्षत्रयोपक्षिप्तदोषजिहासया सर्वथाव्यक्तव्यं तत्त्वमवलम्बेत् सोऽपि कथमवक्तव्यं ब्रूयात् ? । येनावाच्यतैकान्तेऽप्यवाच्यमित्युक्तियुज्यते । तदुक्तौ कथं परमवबोधयेत् ? स्वसंविदा परावबोधनायोगात् । तदनवबोधने कथं परीक्षितास्य स्यात् ? तस्यापरीक्षकत्वे च कुतोऽन्यस्माद्विशेषः सिद्धयेत ? अपरीक्षिततत्त्वाभ्युपगमस्य सर्वेषां निरङ्कुशत्वात् । [बौद्धः स्वतत्त्वमवाच्यं साधयितुमनेका युक्तीः प्रयुङ्क्ते जैनाचार्यास्ताः निराकुर्वन्ति ।] (भा०) नैष दोषः स्वलक्षणमनिर्देश्यं प्रत्यक्षं कल्पनापोढमित्यादिवत् । सर्वमवाच्यं तत्त्वमिति वचनेऽपि विरोधाभावात् परप्रतिपादनस्यान्यथा - अष्टसहस्रीतात्पर्यविवरणम् प्रतिषेधात् तत्=त्रैलोक्यम्, अन्यथा महदादिरूपेण अपेतम्, अन्यथा प्रकृतिरूपेणास्तीत्यकामेनापि साङ्ख्येन स्याद्वादे प्रवेष्टव्यमित्यर्थः ।। अवाच्यतैकान्तं दूषयति-अवाच्यतैकान्त इत्यादिना अवाच्यशब्देनाप्यवाच्यतापत्तेः सर्वथाऽवाच्यत्वं नास्तीत्यर्थः । स्वलक्षणानिर्देश्यत्वादिप्रतिपादकवचनवत् सर्वमवाच्यं तत्त्वमित्यस्य नानुपपत्तिरित्याशङ्कते-स्वलक्षणमित्यादिना । एवमसिद्धनासिद्धं साधयतो
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy