________________
प्रथमो भाग: [ परि० १ - का० १३ ]
( भा० ) भावाभावयोरेकतरप्रतिक्षेपैकान्तपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युपगच्छतोऽपि वाणी विप्रतिषिध्येत, तयोः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कञ्चिदर्थं सन्तं तथैवासन्तमाचक्षाणः स्वस्थः, स्वाभ्युपेतेतरनिरासविधानकरणाच्छून्यावबोधवत् ।
[परस्परनिरपेक्षसदसदात्मकं मन्यमानस्य भाट्टस्य निराकरणम् ]
यथैव हि सर्वथा शून्यमवबुध्यमानः स्वसंवेदनादन्यतो वा स्वाभ्युपेतं शून्यतैकान्तं निरस्यति, अनभ्युपेतं प्रमाणादिसद्भावं विधत्ते तथैव भावाभावयोस्तादात्म्यैकान्तं ब्रुवन् स्वाभ्युपेतं सदसदात्मकं निरस्यति, स्वयमनभ्युपगतं तु भावैकान्तमभावैकान्तं वा विधत्ते, अभावस्य भावेऽनुप्रवेशाद्भावस्य वा सर्वथाभावे, अन्यथा भावाभावयोर्भेदप्रसङ्गात् । ततो नोभयोरैकात्म्यं श्रेयः स्याद्वादं विद्विषां, सदसतोः परस्परपरिहारस्थितिलक्षणविरोधात्, जात्यन्तरस्यैव दर्शनेन सर्वथोभयैकात्म्यस्य बाधनात्तद्वत् ।
३०३
[परस्परनिरपेक्षसदसदुभयैकात्म्यं मन्यमानस्य साङ्ख्यस्य निराकरणम् ।]
तथा साङ्ख्यस्यैवमुभयैकात्म्यं ब्रुवतः
( भा० ) त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्, अपेतमप्यस्ति विनाशप्रतिषेधादिति वा तदन्यथापेतमन्यथास्तीति स्याद्वादावलम्बनमन्धसर्प
अष्टसहस्त्रीतात्पर्यविवरणम्
जात्यन्तरस्यैवेति प्रत्येकद्वयरूपो भयाभ्युपगमकृतदोषस्य जात्यन्तरवादेनैव गुडशुण्ठीन्यायेन निराससुकरत्वादिति भावः । तदाहुः श्रीहेमसूरिपादा:
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ इति, [वीतरागस्तोत्रम् - ८.६]
तत्त्वं चावच्छेदकभेदेनोभयवृत्त्याऽवच्छेदकभेदगर्भितो भयात्मकैकस्वभावेन वा, आद्येऽवच्छेदकद्वयोरपि प्रतीतिबलेन व्याप्यवृत्तित्वादुभयोर्व्याप्यवृत्तित्वम्, अन्त्ये च स्यात्पदोपसन्दानेन भावाभावपदयोर्विशेषपरतेति निरूपितं नयरहस्येऽस्माभिः । तद्वत् = शून्यावबोधवत् । एवं = उपाधिभेदराहित्येन परस्परनिरपेक्षतया, त्रैलोक्यं = प्रधानं व्यक्तेः= महदादेः, नित्यत्वप्रतिषेधादपैति = नश्यति । अपेतं = ध्वस्तम्, अप्यस्ति प्रकृतेर्विनाश