SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तमहोदधौ कोल्हापुरनिपाण्योश्च, राजकोटपुरे तथा । पिण्डवाडापुरे लाल बागे सान्ताक्रुझेऽपि च ।।१२२ ।। अपरेऽप्यद्वितीयाश्च, प्रतिष्ठादिमहोत्सवाः । बभूवुः प्रेमसूरेस्ते, निश्रयाधिकशोभिताः ।।१२३।। युग्मम् ।। अन्याञ्जनशलाकानां, भव्यभव्यश्रियामपि । प्रतिष्ठानां तथा चोप धानानां च महोत्सवाः ।।१२४ ।। - सङ्घाश्चोद्यापनाश्चापि, बभूवुस्सुप्रभावकाः । सूरिप्रेमकृपादत्त सान्निध्यपरिशोभिताः ।।१२५ ।। युग्मम् ।। पञ्चदशशतैर्युक्त मुपधानतपस्विभिः । उपधानं बभूवोच्चै रिलाबीजेऽद्वितीयकम् ।।१२६।। ૧. પિંડવાડા વીરવિક્રમપ્રાસાદની આ અદ્દભુત પ્રતિષ્ઠા તે કાળે સમગ્ર ભારતમાં બેજોડ હતી. આ પ્રતિષ્ઠાના મધુર સંસ્મરણો ‘પરમ પ્રતિષ્ઠા' કાવ્યમાં આલેખાયા છે. જેનું આગામી કાળે પ્રકાશન થશે. - जिनशासनाभावना
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy