SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन १ लाना गणेशगढना पतरांओ. पतरूं बीजें १६ पादावर्तशतन्त्रयं [प]ष्टयधिक' अत्रैव वास्तव्यब्राह्मणधम्मिलाय दर्भस१७ गोत्राय वाजिसनयसब्रह्म[ चारि * ]णे मातापित्रोः पुण्याप्यायना [ या *] त्मनश्चै [ हि * ] कामुष्मिक (1) यथाभिलषित१८ फलावाप्तनिमित्तमाचन्द्राकार्णवक्षितिस्थिति सरित्पबतसमकालिन पुत्रपौत्रान्वयभोग्य १९ दानकरविट्टोलककरविशुद्ध भूमिच्छिद्रन्य [1] * येने उदकातिसर्गेण ब्रह्मदायो] ___ तिसृष्टः [१ x ] यतः २० ब्रह्मदेयस्थित्या भुंनतः कृषतः कर्षयतः प्रदिशतश्च न केनॅयित्स्वरूपाप्याबाधा विचारणा वा २१ कार्यस्मद्वंशजैरागामि [ भ ] नृपति [ भिx ] श्च सामान्यभूमिदानफलमगवच्छ नियमस्मिदायोर्नु२२ मन्तव्य : 1 x ] यश्चाच्छिन्द्य [1x ] दाच्छिद्यमानं वानुमोदेत्स पचभिर्महापा तकैः सोपपातकेस्संयुक्तस्स्यात् [+] २३ अपि चात्र व्यासीताः श्लोका भवन्ति ।। षष्ठिं" वर्षसहस्राणि स्वगणे" मोदति भू मिदः [1 x ] आच्छेतो चानु२४ मन्त [rx ] च ताण्येवं नरके वसेत् [ ॥x ] स्वदत्त [ 1 ] परदत्ता वा ___ यो हरेत वसुन्धरां [ 1 ] गवां शतसह [ स ४ ] स्य हन्तुः म [ 1 * ] मोति २५ किल्बिषम् [lx] यानीह दारिद्रनयान्नरन्द्रैः धनानि धर्मायतनीकृतानि [ । * ] निर्माल्यवान्तप्रतिमानि तानि २६ को नाम साधुः पुनराददाति [ll ] पुर्वदत्ता द्विजातिभ्यो यत्नाद्रष” बुधिष्ठिर [*] महीं महिवता श्रेष्ठ २७ दाना योनुपालनमिति [ 1 ] स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य [ ॥ * ] २८ दूतकः प्रतीहारमम्मकः [ ॥ *] लिखितं किककेनति" [॥ *] २९ सं २०० ७ ३० वैशाख ब १० ५ [॥*] १ बाय कमत्रैव २ वांया वाजसनेय ३ वाया फलावाप्तिनिमित्तमाचन्द्राणिव ४ पायो कालीन ५ पांया न्यायेनोदका पायो यतो ७ वायो केनचि ८ पांया रयमस्मदायोनुमन्तव्यः ५ वांया पश्चमि १. पायपात१५ पाया पत्रि १२ वायो स्वर्ग १३ पायो आच्छेता १४ पाया तान्येव १५ यि दारियभयानरेदैर्धनानि १६वांया पूर्व १७ या दक्ष १८ वाया युधिष्ठिर १९ पाया महिमतां २०१य केनेति १८ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy