SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरूं पहेलु १ ओं स्वस्ति [ ॥ * ] वलभीतः प्रसभप्रणत [[ ] मित्राणां मैत्रकाणामतुलबल सपत्नमण्डलामोगसंसक्त२ संप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानार्जवोपाजितानुरक्तमौलभृतमित्रश्रेणी३ बलावाप्सराज्यश्रिः परममाहेश्वरः श्रीसेनापतिभटकस्तस्य सुतस्तत्पादरजोरुणावनत४ पवित्रीकृतशिराः शिरोक्नतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदीधितिः दीना नाथजनो५ पजीव्यमानविभवः परममाहेश्वरस्सेनापतिघरसेनस्तस्यानुजस्तत्पादाभिप्रशस्तविमलमौलि६ मणिमन्वादिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयन्यवस्थापद्धतिरखि लभुक्नमण्डला७ भोगस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपूतराजश्रीःपरम ८ माहेश्वरो म (1) हाराजद्रोणसिंहः सिह इव तस्यानुजस्वभुजबलेन परगजब टानीकानामेक९ विजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानांकल्पतरुरिच सुहृत्मणयिनां यथाभिलषित१० फलोपभोगद परमभागवतः परमभट्टारकपादानुयातो महासामन्तमहाराजभुव सेन [:] ११ कुशली सानेवायुक्तकविनियुक्तकद्रागिकमहत्तरध्रुवस्थानाधिकरणिकवाण्डपाशिक. चाटभटादी१२ समाज्ञापयत्यस्तु वसंविदितं यथा हस्तवपाहरण्यौ अक्षसरकपापीयहरियानकामे १३ अपरोत्तरसीन्नि क्षेत्रखण्डचतुष्टयं पूर्वोत्तरसीग्नि क्षेत्रखण्डचतुष्टयं" एवं क्षेत्रस्व - ण्डान्यष्ठौ१४ यत्र पादावर्तशतत्रयं पा ३०० अस्मिनेव' ग्रामे अपरोत्तरसीग्नि जमलवापि चत्व 1] रिंशस्१५ पादावर्त परिसरा द्वितीया वापि" विशवादावर्तपरि सरी एवमेका सर्च [ मैं ] १तात्र ७५२थी-२ विकले ३वा मित्राणां. ४ पार्जितानुरागोनुरकं. ५ पांय श्री ६ पाया भटार्कस्तस्य. ७ वांया पंक्तिदीधितिदीनां ८ वाया सिंह. वायसमा १० वांय इस्पामक्ष ११ पास उपरोत्तर १२ वांया प्रयमिव १३ पायो अस्मिक्षेत्र १४ायो ऽपरोत्तरं १५ पाया यमलवापी १६ 4 वापी विंशतिपादा १५ पाय रैम १८ पांया सर्वम् "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy