SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ७ मानां ताम्रपत्रो ६१ [ गुणरत्नराशिः एैश्वर्यविक्रमगुणैः परमैरुपेतः सत [ त् ]वोपकारकरणे सततं प्रवृत्तः स [ 1 ]क्षाज[ ][नार्द्दना [ न ]इवार्दितदुष्टद: [ 1 ] ६२ युद्धोः सकृद् गा[ ग ]जघटाघटनैकदक्षः पुण्यालयो जगति गीतमहाप्रतापः राजाघिराजपरम् [ - ]श्वरवंशजन्मा श्रीभूभटो जयति जा ६३ तमहा प्रमोदां [ ॥ ] [ स च परमेश्वरः परमभट्टारक महाराजाधिराजपरामेश्री प[ ]प्प पापा दा तुयातः पर[ रा ]मभट्टारन ( क ) महाराजा - ६४ धिराजपरमेश्वर श्री शीला दित्यदेवः सर्व्वानेव समाज्ञापयत्यस्तु वः संविदित[ - ] यथा मया म[T]तापित्रोरात्मनश्च पुण्ययशोभिवृ ६५ द्धये ऐहिकामुष्मिकफलावाप्त्यर्थं श्रीमदानन्दपुरवास्तव्यतच्चातुर्व्विद्यसामान्य श[T]केराक्षिसगोश्र [] त्र ]बहुचसब्रह्मचारि ६६ भट्टाखण्डलमित्राये [य]भट्ट विष्णुपुत्राय बलिच स्वैश्वदेवाग्निहोत्रक्रतुकृ[ कि ]याद्युत्सर्पणा थे श्री [ श्री ] खेटकाहारे उप्पलहेट ६७ पथके महिल[ १ ला ]बलीन[ 1 ]मयामः सोद्र;[ : ] स [ 7 ]परिका [ क ]रः सोत्पद्या[ द्य ]मान विष्टिकः सभूतपा[ वा तिप्रत्यादोयैः स्दशापराधः स६८ भोगभागः सधान्यहिरण्याद [ - ] यः सर्वराजकीयानः अहस्तप्रक्षोपशीयः पूर्व्वमदर्त्तदोपदायप्रह्मदायवर्जी भ्आ ( भू )मिच्छिद्रन्याय[ - ]ना चन्[द्र ][ र् ]क्का६९ र्णवक्षितिपर्व्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदय ( क ) प्रतिसमण ब्रह्मदाय - त्वेन प्रतिपादितः [ 1 ] यतोभ्य [] स्य ] चित्तया ब्रह्मदा [ यस्थि ] ७० त्या भुंजतः कृषतः कर्षापयतः प्रतिदिशतो वा नकश्चितद्वया सेधे वर्त्तितव्य [ - ]॥ आगामिभद्र नॄ[ नृ ]पतिभिः अ ७१ स्मद्वंशजैरन्यैव नित्यानित्यान्यैश्वय्र्याण्यस्थिर []मानुज्य ( ष्य ) कं सामान्यं च भूमिदीनं फलं अवगच्छद्भिः अयम ७२ स्मद्दायोनुमन्तव्यः पालयितव्यश्च[|| ] उक्तञ्च पे (वेद व्यासो[ से ] नव्या से " [ 1 ] बहुभि [ ]वासुर भुक्ता राजभिः सगरादिभिः ७३ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फ[ - ] | [ || ]यानी है' दत्तानि पुरा न [ न ]रेन्द्रैः धनानि धर्म्यायतनाकू आतानि" निर्माल्यवान्तैः १ वां युद्धे २ प्रमोदः २थि परममाहेश्वरः 9 वां राजकीयानामहस्तप्रक्षेपणीयः ८वी देवदायब्रह्मदायव ૧૧ કાતરનારે પહેલાં કાતરી પછીથી આ સુધા૨ે લાગે છે. व्वसुधा १४ द्रवती उन्नति ने द्रव ८७ परमेश्वर वो आ पाये। प्रत्यायः पां व्वानित्यान्य १० पांच दान ૧૨ છંદ અનુષ્ટુપ શ્લાક ૧૭ વાંચા १५ यथो आयतनीकृतानि १६ वा वान्त. २९५ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy