SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २९४ गुजरातना ऐतिहासिक लेख ५१ जाधिराजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः पारमैश्वर्य'[ : ] कोपाकृष्ट निस्तु [ स्त्रि]श पातविदलिलारातिकरिकुम्भस्थलोल्लसत्प[ मृत म हामतापानलः प्रा[ कार - ५२ [परिगस ]जगन्मण्डललब्धस्थितिः विकटनिज दोर्दण्डावलम्बिना सकलभुक्नामोग भाजामन्थास्फालनविधु[ तदुग्धसि ]न्धुफे नपिण्डपा ]ण्डुरयशोविता नेन ] ५३ विहितातपत्रः परम[ माहे श्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्प पादानुध्यातः परमभट्टारक महाराजाधिराज प[ रमेश्वर[श्री ]शीलादित्य [देवः ] [1] [ तत्पुत्रः] ५४ प्रतापानुरागप्रणतसमस्तसामन्त चूडामारिनखमयूर्खनिचित र िज इतपादार विन्दः परम[ मा ]हेश्वरः परमभट्टारक महाराजाधिराज परमेश्वर श्री[बप्प पादा ५५ नुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेव[ : ॥ तस्या स्मजः प्रशमित रि( ? )पु( १ )बलदर्पः विपुलजयमंगलाश्रयः श्रीसमालिं [गन लालित ५६ वक्षा[ : ] सम् [ उ पोढनारसिंधविग्रहोजितो[ द्]धुरशक्तिः समुद्धा[द्धत विष क्षभूभृत्कृतनिखिलगोमण्डलरक्षः पुरुषोत्तम[ : ] प्रणतनाभूतं पार्थिवकिरीट५७ [ मा ]णिक्य म]णितचरणनखमयूख रंजितागजों दिग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपा५८ [दा नुद्धयातः परमभट्टारांमहारलधिराजें परमेश्वरश्रीशीलादित्यदेवः परममाहे. श्वरैः [ 1 ] तस्यात्मजः प्रथितदुस्सहवीर्य चक्रो लक्ष्म्यालय[ ]५९ [ नर ]क नाशकृतप्रयत्नः पृथ्वीसमुद्धरणकार्यकृतैकनिष्ठः संपूर्णचन्द्रकरजि. [ र मलजातकीर्तिः [ ॥ ] ज्ञात[ त्रय[ 7 ]म् [ [ ] उणमयोजितवै[ र] पिक्षः संपन. ६० [- म( १ ) सुंखः सुखदः सदैव ज्ञानालय[ : ] सकलवन्दितलोकपालो विद्याधरैरनुगतः प्रथितः मि[ पृथिव्यां[ ॥ ] रत्नोज[ ज् ]वलोवरतनु સ. ૭ ના દાનપત્રની ૫. ૪૬ અનુસાર તેમ જ શીલાદિય પમાન સં. ૪૦૩નાં બે દાન (જ. .. रो.से. सो... ११ पा. ३४३ अनेछ. शीशन नं. १५ भने ११)नी यं. ४५ भने ४६ साधार તેમ જ આ ભાગને નીચે તરજુમે આપેલ છે તેની નેટમાં આપેલ સમજુતીને આધારે”” વાંચે. શીલાहित्य ना. ४४१ नो हातपत्र(४.मे.वा. पा. २०)ी ५.५१ मे भांडीनी भाइ मोटो पाठ बप्प . CR ME स. ३५२ न नपनी ५. ५१ मा (... ११ ५. 30४) परममाहेश्वरः मने श्रीशीलादित्यदेवः सेमे या बाव भने ना ४४14 भी३४३ गत माय भू . मानी पडेला सा शह भी दी. आमो पानीय भुके: तस्य सुतो परपृथ्वीनिम्मणिव्यवसायासादितपारमैश्वर्यः २ पाया चूडामणिमयुख ३ बाय प्रणतप्रभूत ४ पायो आशेष ५ वाया परमभहारक महाराजाधिराज भागली तिभा भाषी गमेव छ तेथा मामी३४ नारी सभ्यु छ ७ विक्ष. તેમ જ પછીના ત્રણ કેમ પણ. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy