SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ६ ठानां ताम्रपत्रो पतरूं बीजें १ पयोदश्यामशिखरचूचुकरुचिसमाविन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभट स्याग्रजः क्षितिसहते विभा - - स्यशुचियशाशुकभृतः स्वयंवराशिशलाराज्य]२ श्रियमग्रंयन्त्याः कृतपरिग्रहः शौर्यप्रतिहतप्रतगदरपवसिप्रचण्डरिपुमण्डलमण्ड लाममिवालंबमानं शरदि प्रसभमाकृष्टशिलीमुखबाणासना[ पादित ]प्रसा३ धनावा पराभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलनश्रुतातिशि नोद्भासितश्रवणयुगलः पुनः पुनरुक्केनेव रत्नालंकारे४ णालङ्कृतश्रोत्रः परिस्फुरत्करकसकटकीटपक्षतनुकिरणमविच्छिन्नप्रदानसलिलनि___वहावसकविसलन्नवशैवलांकुरमिवाप्रपाणमु[ द्व.] ५ हन्धृतविशालरत्नवलनाजलधिवेलातटायमाननपरिष्वतविश्वंवरः परममाहेश्वर श्री. ध्रुवसेनः तस्याग्रजो परममहीपतिस्पर्द्धादोः ६ पनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लष्टामयष्टरतिरुचिरतरचरितगरिमपरि कलितसकलनरपतिरतिपकृष्टानुरागसरभ७ सवजीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखदित चरणकमलयुगलः प्रोदाम___ दारदोर्दण्डदलितद्विषद्वर्गदर्पःप्रसप्पत्पटीयः प्रताप८ प्लोषः ताशेषशत्रुवंशः प्रणयीपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोस्क्षिप्तसुदर्शनवारः परि हृतबालेकीडोनद्धः कृतदिजातिरेकविक्रमप्रसाधितधरित्रीतलोन९ श्रीकृतजलशय्योपूर्वपुरुसोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वेप्युर्वीपतिभिः तृष्णालवलुब्धैान्यपहृतानि देवब्रह्मदेयानि १० तेषामप्यतिसकलमनः प्रसरमुत्सकलानानुमादनाभ्यां परिमुदिततृभुवनाभनन्दितो च्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरू११ प्रति यथार्हमनवरतप्रवर्तितमः होदृङ्गादिदान व्यसनानुपजातसतापोपाचोदार कीर्ती परादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थ १२ धर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदपण्डश्रीवि. कासिन्यांकलापोवतश्चन्द्रिकयेव का धवलितसकलदिङ्म 4.१ रुचिरसविंध्यस्तन, स्याङ्गजः क्षितिपर्सहतेरनुरामिपयाः; स्वयंवरमालामिव. पं. २ पाया प्रतिहतन्यापारमानमित्त. ५. ३ बांय! धवानां; तिशये, पं. ४ पाये। कटकविकट; पक्षरल; नायनी मन भुजनो उ ઉપલી પંક્તિમાં ઘુસી ગયો છે, તેથી એમ દેખાય છે કે કાતરનારે હસ્તલિખિત પ્રતમાંથી નકલ કરી હશે. सेक. ५.५ पायो वलयजलधि; भुजपरिष्वक्त; विश्वंभरः; स्पर्शदो. पं. ६ बाय षनाशनमागियष्टि, पाया वशीकृत; स्थगितचरण; प्रोद्दामोदार. ५. ८ वायो ग्लोषिता; प्रणयि; बाल; चक्र: नधः, पं. ९ पायो पुरुषोत्तमः; इवसम्य; तृणल. ५.१० वान्यो सरलमन, मोदनाभ्यां; त्रिभुवना; ५.१११या महोहंग; संतोषो कीर्ति पत। ५२ यार पहलवामा मच्या. ५, १२ वाय। सिम्या; कळाया की. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy