SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख २५ पुरुषाकारः परिवृद्धगुणानुरागनिर्भरचित्तवृतिः मनुरिव स्वयमभ्युपपन्नः प्रकृतिमिरधिगतकलाकलाप कान्तितिरस्कृतसलांच्छनकुमु २६ दनाथ प्राज्यप्रताप स्थगित दिगंतराल प्रध्वसितध्वान्तराशिः सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमति बहुतिथप्रयोजनानुबन माग २७ मपरिपूर्ण विधान संधिविग्रहसमासनिश्चयनिपुण स्थानमनुपादेशं ददतं गुणवृ द्धिविधाजनितसंस्कारासाधूनां राज्यशालातुरीयं त २८ न्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमपि करुणामृदुहृदयः श्रुतवानप्यगर्वितः कान्तोपि प्रश्रमी स्थिरसौहाद्दपि निरसितादोषदोषवतामुद २९ यसमुपजनितजनानुरागपरिबृंहितभुवनसमर्थितप्र थित बालादित्यद्वितीयनामा परमेश्वरः श्रीधरसेनः तस्य सुतः तत्पादकमलप्रणामधरणि ३० कषणजनितहारिण लांच्छन ललाटचंद्रशकल शिशुभाव एव श्रवणनिहितमौतिका - लंकारविभ्रमामश्रुतविशेष प्रदानसलिलक्षालिताग्रहस्ता ३१ विदः व्यास इव मृदुकर ग्रहणादमंदीकृतानन्दविधिः वसुंधरायाः कार्मुकेद धनुर्वेद इव सभावितागमलक्ष्यकलाप प्रणतसमस्त सामन ३२ मण्डलोपमोलिभृतचूडामणिक्रियमनशासनः परमेश्वरः परमभट्टारकमहाराजा - धिराजपरमेश्वर वत्तश्रीधरसेनः ३३ तत्पितामद्दभ्रातृश्रीशीलीदित्यस्य शार्ङ्गपाणेरिवाग्रजन्मनो भक्तिबन्धुरावयव.... रतिधवलेया तत्पादारविंदप्रवत.. .... ३४ चरणनखमणिरुचा मंदाकिन्येव नित्यमलितोत्तमांगदेशस्यागस्त्यस्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलवन - ३५ लिम्ना ययशसां वलयेन मंडितककुभा नवसिविरलिताशेषाखंडपरि३६ वे मंडलस्या प्रध्वंसित; सततोदितः; नुबन्धन, पं. १७ ५. २५ पस्थे। वृत्तिभिः. कलापः भं. २६ यांचे नाथः प्रताप; तरालः वा विदधानः स्थानेनुरूपमादेशं ददुः विधानजनित; तुरीयत. पं. २८ प प्रशमी पहिले दोष उडाडी ना पं.२९ परममाहेश्वरः श्री ध्रुवसेनः ३० पाया जनितकिणलां; शकलः मौक्तिका विशेष: पं. ३१ वा रविंदः. सामन्त, कन्याया इवः कार्मुके घ; संभाविताशेषल; कलाप, पं. ३२ व मंडलोत्तमांगधूत; मणीक्रियमाणः परममाहेश्वरः; रचक्रवर्त्तिश्री. ४.३३ वा वाङ्गजन्मनो; पत उपरना में पर्शाने छे वार्थी भान्या छ उहाथ वरनारने हस्तनिमित अत सर्वा मुझेवी नही बरी. ५.३४ वा नित्यममलि. पं. ३५ व स्नायशसां; नभसि विदलिताखंड. "Aho Shrut Gyanam" वयव पछी छ यहाँ छोड़ी पांथे। धवल्या; प्रवित्तया.
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy