SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ५ मानां ताम्रपत्री १६ श्रीवावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीशीलादित्यदेवः [तस्य सुतः क्षुभितकलिजलधिकल्लोलाभिभूतिमजन्महामहीमण्डलोद्धारधैर्यप्रक. टितपुरुषोत्त१७ मतया निखिलजनमनोरथपरिपूरणपरोपरइव चिन्तामणिश्चतुस्सागरावरुद्धसीमा परिकराश्चप्रसादनसमये तृणमिव लघीयसीं भुवमभिमन्यमानो परपृ१८ थ्वीनिर्माणव्यवसायासादितपास्मैश्चर्य[ : ] कोपाकृष्टनिस्त्रिंशनिपातविदलिताराति करिकुम्मस्थलोल्लसत्प्रसृतमहाप्रतापनलप्राकारपरिगतजगन्मण्डेलालब्धस्थिति१९ विकटनिजदोईण्डावलम्बिना सकलभुवनाभोगभाजा मन्थानोस्फालनविधूतदुग्ध सिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्र : ] परममाहेश्वरः परमभट्टारक २० महाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमे श्वः श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचू२१ डामणिमयूखखचितरञ्जितपादारविन्दः परममाहेश्वरः परमभट्टारकमहाराजाधिराजप रमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारकमहाराजाधिराज २२ परमेश्वरः श्रीशीलादित्यदेवः सानेवसमाज्ञापयत्यस्तु वः संविदितं यथा मया ___ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावा२३ त्यर्थं श्रीवर्द्धमानभुक्तिविनिर्गतलिप्तिखण्डवास्तव्यतचातुर्विद्यसामान्यगार्यसगो बढचसब्रह्मचारिभट्टदामोदरभूतिपुत्रभवासु२४ देवभूतिनाय बलिचरुवैश्वदेवामिहोत्रऋतुक्रियाद्युत्सर्पणार्थ सुराष्ट्रेषु उआसिङ्घसमी काण्ढजनामस्सोद्रनस्सोपरिकररसोत्पद्य२५ मानविष्टिकत्सभूतपातप्रत्याय[ : ] सधान्यहिरण्यादेय [1] सदशापराध[ : ] सर्वराजकीयानामहस्तप्रक्षेपणीय[ : ] पूर्वप्रत्तदेवब्रह्मदायरहितो २६ भूमिच्छिद्रन्यायेनाचन्द्राणिवक्षितिसरित्पर्वतसमकालिनः पुत्रपौत्रान्वयभोग्यउ दकातिसर्गेणधर्मदायोनिसृष्टः यतोस्योचितया धर्मादाय २७ स्थित्या भुंजतः कृषतः कर्षापयत : प्रदिशतो वा न कैश्चिद्वयासेधे वर्तितव्य ____ आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरश्च २८ मानुष्यं सामान्यञ्चभूमिदानफलमवगच्छद्भिः स्यमस्मदायोनुमन्तव्य(:) परिपाल यितव्यश्चेत्युक्तं [च ] बहुभिर्वसुधामुक्ताराजभिस्सगरादिमिः [1] २९ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम [१] यानीह दारिद्यभयान्नरेन्द्रैः' धनानि धर्मायतनीकृतानि [ ॥ ] निर्माल्यवान्तप्रतिमानि तानि को नाम सा३० धुः पुनराददीत [ ॥२॥] पष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[ 1] ____ आच्छेत्ता चानुमन्ता च तान्येव नरके बसेदिति ३१ दूतकोत्र राजपुत्र श्रीशीलादित्यः लिखितमिदं श्रीबुद्धभटपुत्रबलाधिकृतश्रीगि लकेनेति संव ४०३ वैशाखशुद्ध १३ स्वहस्तो मम १ ल ३श्वरः उ भूतये ४ लीनः ५ भुत द्भि७ हा ८ म् । ८३ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy