SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो १७ से वर्त्तितव्य [ मागामिभद्रनृपतिभि ] स्मद्वेश जैरन्यैर्वा अनित्यान्यैश्वय ण्यस्थिरं मानुप्यं सामान्यं भूमिदानफलमवगच्छद्भिरयम ५८ स्महायोनुमन्तव्यः पालयितव्यश्चेत्युक्तंज्च बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादिमि यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ।। यानीह दारि५९ यमयान्नरेन्द्रै[ धनानि धर्मायतनीकृतानि नि ]र्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराददीत ] [ ॥* ] [ ष ]ष्टि' व [र्षसहस्रा [णि ] ६० स्वर्गे तिष्ठति भूमिदै आच्छेत्ता चानु[ म ]न्ता च तान्येव नरके वसेत् ॥ दृ [तको ][ राज ]पुत्र खरग्रहः ६१ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपति श्रीस्कन्दभटपुत्रदिवि[ ति श्रीमद ] नहिलेनेति ॥ स ३०० ५० ६ ज्येष्ठ [ ७ ]स्वहस्तो [ मम ] २४१ १ वा २ वंश सामान्य च ४ पत्युक्तं च भवादिभिः । षष्ठिं. • भूमि, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy