SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४० गुजरातना ऐतिहासिक लेख ४४ नि तेषामप्यतिसरलमन प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभि नन्दितोच्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजैवशो दे ४५ [व] द्विजगुरून्प्रति येथमनवरत प्रवर्तितमहोदङ्गादिदानव्यसनानुपजातसन्तोषोपाचोदारकीर्ति पतिपरंपरादन्तुरितनिखिल दिक्च ४६ [क्रवाल: ] स्पष्टमेव यथा धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मन कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिक - ४७ [येव की ] धवलितसकल दिग्मण्डलस्य खण्डिता गुरुविलेपन पिण्डश्यामल विन्ध्यशैलविपुलपयोधराभोगायाः क्षोण्या पत्युं श्रीशीला ४८ [दित्य ]स्य सूनुर्भवप्रायकिरण इव प्रतिदिन संवर्द्धमानकलाचक्रवाल केसरि' न्द्र शिशुवि राजलक्ष्मीम चलवनस्थलीमिवा ४९ [ ]कुर्वाणं शिखण्डिकेतर्क इव रुचिमच्चूडामण्डने प्रचण्डशक्तिप्रभावश्व शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलय ५० [ नम्भोधरा ]निव परगजानुदय एव तपनबालातप इव संग्रामे मुष्णन्नभिमुखानामान्सि द्विता पर म* ]माहेश्वरः श्री शीलादित्यः ] ५१ [ सर्व्वीने ]व समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्याप्यायनाय श्रीवलभ्यां [ अभ्यन्त ]रिकापूर्वनिविष्टडुड्डाविहार परिकल्पित[ ? ]क्कुक्कुराणक[ ? ]श्रमनिविष्टाचार्य्यभिक्षुविमलगुप्तकारितविहारे चतुर्द्दिशाभ्यागतार्थभिक्षुसंघाय शयनासनग्लान भैषज्यची वरि कापिण्ड ५२ ५३ VETY beed .... मेतत्परिबद्धपादमूलप्रजीवनाय विहारस्य खण्डस्फुटितप्रतिसंस्कारणाय गन्धकुटी च भगवतां बुद्धानां पूजाखपनगन्धधूपपुष्पादिपरिचयर्थं सुराष्ट्रेषु ] १४ [म. निका]मण्डलीस्थल्यां कसकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातत्ययः सधान्यहिरण्यादेयः सदशापराधः सोत्पद्यमान ५५ विष्टिकै सर्व्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयरहितो भूमिच्छिद्र - न्यायेनाचन्द्राकर्णवक्षितिसरित्प ५६ र्व्वतसमकालीनं उदकातिसर्गेण धर्म्मदायो निसृष्टः [ [ ]यतोस्य डुड्डाविहार आर्य्यभिक्षुसंघस्योपरिलिखितक्रमेण विनियोग न कैश्चिद्वया १ ७ । कुर्बाणः ८ केतन मेव। छे. १२ थे। विष्टिक: शो २ वां यथा ३ पांय कीर्तिः ४ मण्डनः १० वा TRAN **** "Aho Shrut Gyanam" **** पङ्क्ति ५ पत्युः केन्द्र माषि. ११ वयो पहेलो कु भूलथी
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy