SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शिलादिस्य ३ जानां ताम्रपत्रो २३ दक्षिणतः डाण्डासग्रामसीम अपरतः जज्ज्यल्लकसत्कक्षेत्रं उत्तरतः जज्ज्यलकसत्कक्षेत्रमेव एवभिदामघाटनविशुद्धं क्षेत्रं २४ सोद्वंग सोपरिकरं समूतवातप्रत्यायं सधान्ये हिरण्योदेयं सवशापराधं सोत्पद्यमानविष्टिकं सर्व्वराजकीयानामहस्तप्रक्षेप २५ णीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्काण्णर्वक्षितिसरित्पर्व्वतसमकालीनं पुत्रपौत्रान्वयभोग्य २६ मुदका तिसर्गेण धर्म्मदायोतिसृष्ट[ : ] यतोस्योचितया ब्रह्मदेयस्थित्या भुञ्जतः कलतः कर्षयतः प्रदिशतो वा न कैश्चिव्या सेवे २७ [व] ]र्त्तितव्यमागामिभद्रनृपतिभिरस्यस्मद्वंशजैरन्यैर्व्व अनित्यान्यैश्वर्ययस्थिरं केतुस्यं सामान्यञ्च भूमिदानफलमवर्ग[च्छ ]द्भिरयाम २८ स्मद्दायनुमन्तव्य परिपालयितव्यश्चे [त्यु ]क्तश्व || बहुभिर्वसुधा मुक्ता राजमिस्सकारादिभः यस्य यस्य यदा भूमिस्तःस्य तस्य तदाफलं २९ यानीह दारिद्र्यनयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि निर्भुतमास्यपत्रमानि तानि को नाम साधु पुनरामदीत || षष्टिवर्ष ३० सहस्राणि स्वर्गेतिष्ठति भूमिदा आच्छेता चानुमन्ता च तान्यव नरके वसेत् ॥ दूतकोत्र राजपुत्र ध्रुवसेन ॥ ३१ लिखितरिवं सन्धिविग्रहाधिघृतदिविरपति श्री स्कन्दमटपुत्रदिविरपति श्रीमदन हिलेनेति || सं ३५२ भाद्रपद शु १ स्वहस्तो मम ॥ २३५ पं. २३ मिदमा..२४ व सधान्यहिरण्या. २.२१ वाकर्षत, पं. २७ स्याडी ना पांथे। ;; मानुष्यं रयम. पं. २८ ५ िस्सगरारादिभिः तस्य पं. २४ या भयान्न निर्भुक्त; प्रतिमा राददीत; पं. ३० पांच तिष्ठति भूमिदः । तान्येव सेनः २.१ पांये। मिदः धिकृत, ७२ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy