SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ९ रिमपरिकालतसकलनरपतिरतिप्रकृष्टानुरागरसेरभसरशीकृपणतसमस्तसामन्तचक्र चूडामणिमयूखखचितचरणकमल१० युगलः प्रोद्दामोदारदोईण्डदलितद्विसद्वर्गदर्पःप्रसर्फत्पटीय - प्रतापप्लोषिताशेष शत्रुवंशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितत११ दोरिक्षप्तसुदर्शनचक्रः [ प रिहृतबालक्रीडोनधकृतद्विजातिरेकविक्रमप्रसाधित. धरित्रीतलोकाङ्गीकृतजलशय्योपूर्वपुरुषोतमः साक्षा१२ [द्ध]इव सम्यव्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपतिभिस्त्रिष्णालवलुब्धै र्य्यस्यपहतानि देवब्रह्मदेयानि तेषामप्य१३ [ति सरलमन प्रसरमुसङ्कलनानुमोदनाभ्या परिमुदितत्रिभुवनाभिनन्दि तोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवंशो देव१४ द्विजगुरून्प्रति यतोर्हमनवरतप्रवर्तितमहोदङ्गादिदानव्यसनानुपजातसन्तोषोपात्तो परकीर्तिपंक्तिपरंपरादन्तुरितनिखि-. १५ लदिव्वक्तवाल स्यष्टमेव यथावं धर्मादित्यापरनामा परममाहेश्वर श्रीखरग्रह स्तस्याग्रज कुमदषण्डश्रीविकासिन्या कालावश्चन्द्रिकयेव । १६ कीर्त्या धवलितसकालदिमण्डस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपु लपयोघराभोगायाः क्षोण्या ४ पत्युः श्रीशीलादित्यस्य . १७ सूनुर्नवप्रालयकिरणा इव प्रतिदिनपवर्द्धमानकालचक्रवाल : ] कसरीन्द्रशिशु रिख राजलक्ष्मीमचलवनस्थलीमिवेलकुर्वाणः शिखण्डिकेतन इव १८ रुचिमचूडामण्डता प्रचण्डशक्तिप्रभावश्च शररागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलपन्नमधारनिव परगाजानुदाय एव तपनबा१९ लतपा इव सग्राम मुष्णन्ननिमखानामायून्धि द्विषतां परममाहेश्वरः श्रीशीला दित्य कुशली सवानेव समाज्ञापयामि स्तु वस्संविदितम् २० याथा मया मतापित्रो ४ पुण्याप्यायनाया आनन्दपुरविनिर्गतवलभिवास्तव्यत्रै ___विद्यशामान्यगाय॑सगोत्र अध्वर्युव्राह्मणकिक्कक२१ पुत्रब्राझणमगोपदत्तद्वीनाम-य सुराष्ट्रसु नो-शल्यासास्थल्यां धूषाग्रामे क्षेत्रं द्विख ण्डावस्थितं पञ्चाशदधिकभूपादावर्तशतपरिमाणं यत्रैकं २२ खण्डं दक्षिणसीग्नि कुटुम्बिवावकप्रकृष्टं विशत्यधिकम्पावर्तशतपरिमाणं यस्या घाटनानि पूर्वतो देवशर्मसत्कब्रह्मदेयक्षेत्रं । - पं. पाय वशीकृत. ५. १० पाय द्विषद प्रसप्प. ५. ११ पायो नशीकृत. ५. १२ १३ सम्यम्ब्य; प्युीं ; स्तुष्णा; योन्य. पं. १७ वायो मुत्संकल; दनाभ्यां. ५, १४ १-या यथाई; तोदार पं. १५ पाया दिक्वक्रवालः, स्थ; कलावत. पं. 18वांया सकलदिग्मण्ड. ५.१७ पाया प्रायकिरण; प्रतिदिन संवर्धमानकला; केसरी; मिवा. पं. १८ पाया मण्डन; शारदा; विदलयन्नम्मोध, परगजानुदय. ५.१८ पाया तप; संग्रामे; आभिमु; यूंषि; पयत्यस्तु ५, २.वायो यथा; माता; य; भी; सामान्य. ५.२१ वांया सुराष्ट्रेषु, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy