SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २२४ गुजरातना ऐतिहासिक लेख अक्षरान्तर' पतरू पहेलुं २ ओं स्वस्ति [ ॥ ] विजयस्कंन्धावारा [ तू ]खे[ ट ] कवासका [त् ] प्रसभप्रणता* मैत्रकाणां मतुलबलसंपन्नमण्डलामोग संसक्तप्रहारशतलब्धता पापतापोपनतद[1][ ना ] मित्राणां २ जैवोपार्जितानुरागादनुरक्तमौलभृत[ : ]श्रेणीबल[[ ]वाप्तराज्यश्रिय परम माहेश्वरश्रीभट [T]र्वादव्यवच्छिन्नराजवश [T]न्मातापितृचरणारवि[न्द ] प्रणतिप्रविधौताशेष ३ कल्मषः शैशवात्प्रभृति खड्गाद्वि [ ती ] यबाहुरेव समदपरगजघटास्फोट[ नप्र ] काशित सैत्व निकषस्तत्प्रभाव प्रणतारातिचूडारत्नप्रभासंसक्तपादनख रश्मि संहतिरस४ कलस्मृतिप्रणीत ] सम्यक्परिपालन प्रजा हृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशा [ ] द्विराजोदधित्रिदशगुरुधनेशानतिशय [1] - ५ नः शरणागताभयप्रदानपरतथा तृणवदपास्ताशेषस्वकाय्यैफल [ : [प्रार्थनाधिकाप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादच[ ]रीव सकलभुवनमण्डलामोग६ प्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तान विसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशत सह स्रोपजीव्यमानसम्पद्र् ७ पलोभादिवाश्रितः सरभसमाभिगा[ मि ]कैर्गुणैस्सहजशक्ति शिक्षाविशेषपिस्मा - पिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामप[T] ८ [ कर्ता ] प्रजोपघातकारिणामुपलवानांदर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपात्थिवाश्रीः ९ परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्यादानुयातः सकलजगदानन्दमात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्मण्डलः समरशत विजयशोभासनाथ १० मण्डलाग्रद्युतिभासुरतरासपीठोदुढगुरुमनोरथ महाभ[T]रः सर्व्वविद्यावर [1] परविभागाधिगमविमलमतिरपि सर्व्वतः सुभाषितलवेनापिसुखो ११ पपादनीयपरितोषः समग्र लोकगाथगाम्भीर्यहृदयोपि सुचरिता तिशय सुव्यक्तपरमकल्याणस्वभाव[ : ]खिलीभूतकृतयुगनृपतिपथ [] वि ] शोधनाधिगतो १. शनी छाप उपधा २ ह्नि ३ . वायो मैत्रकाणाम ४ वा वंशा व सत्त्व १ मार्ग ७ पायो विस्मापिता ८ पांच भासुरतरांरापीटो दूड.. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy