SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ खरग्रह २ जानां ताम्रपत्रो २०७ १४ दनैकरसतयेवोद्वह खेदमुखरतिभ्यामनायासितसत्वसंपत्ति प्रभावसंपदशी[ ]. तनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो१५ वृत्ति प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयो___पाय कृतनिखिलभुवनामोदगुणसंहति प्रसभविघटितसकलकलिविलसित गतिर्नीच१६ जनाभिरोहिभिरशेषोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलाविशयगण तिथविपक्षक्षितिपतिलक्ष्मीस्वयंसाहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगम पर१७ ममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पदानुध्यात[ : सकलविद्याधिगमविहित निखिलविद्वज्जनमन[ : ]परितोषातिशया : ] सत्वसंपदा त्यागौदार्येण च विग. तानुसन्धानाशमहितारातिपक्षम१८ नोरथाक्षभङ्गः सम्यगुपलक्षिनेकशास्त्रकलालोकचरितगहरविभागोपि परमभद्रप्रक तिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्य१९ लोदप्रबाहुदण्डविध्वन्सितनिखिलपतिपक्षदर्पोदयः स्वधनु ४ प्रभावपरिभूतात्र कौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासन परममाहेश्वरः श्रीधरसेनः २० तस्यानुजस्तत्पादानुध्यात सच्चरितातिशयितसकलपूर्णरपतिरतिदुस्साधानामपि प्रसा घयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणानु. २१ रागनिर्भरचित्तवृत्तिभिमनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमामितिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्त२२ रालप्रध्वन्सितध्वान्तराशिस्सततोदितस्सविता प्रकृतिभ्य परं प्रत्ययमत्वन्तमति___ वहुतिथप्रयोजनानुबन्धमागम [ परिपूर्ण ] विदधानः सन्धिविग्रह२३ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोर्निष्णातः प्रकृष्टविक [ मो] २४ [पि ]करुणामृदुहृदयः श्रुतवानप्यगचित कान्तोपि प्रशमी स्थिरसौहृदय्योपि नि [ रसि ता दोषवतामुदयसमयसदुपजनितजनतानुराग२५ परिपिहितभुवनसमस्थितप्रथितवालादित्यद्वितीय[ नामा ] परममाहेश्वरः श्री ध्रुवसेनस्तस्य सुतः तत्पादकमल [ प्रणा ]मध२६ रणिकषणजनितकिणलान्छनललाटचन्द्रश-[ कलः शिशु भाव ए ] व श्रवण निहित[ मौक्तिका लङ्कारविभ्रमामलश्रुतविशेषत्रदान [ स ]लि 4.१४ पाया वहन् : संपत्तिः ५.१५ वृत्तिः, पायः संहतिः पं. १८१यि: विध्वंसित; शासनः ५. २०वाया ध्यातः; सकलपूर्वनर; कारः ५.२१ पायी वृत्तिभिर्म ५. २२ पाया प्रध्वंसितः; प्रकृतिभ्यः; विदधानः पछी भी 43 छोडी हवाम मी. ५. २४ पाया गर्वितः; समुपजनित. ५.२६ बायो विशेषः "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy