SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पत पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पूलेण्डकवासकात्प्रसभप्रणतमित्राणां मैत्रकाणामतुलबलसंपन्नम् [ ण्डलाभोगसंसक्तप्रहारशत ]लब्धप्रता २ पात्प्रतापापनतदानमानार्जवोपार्जितानुरागाद तुरक्तमौलभृत श्रेणीबलाबात्पराजयश्रिय परमाहेश्वर श्रीभट्टादव्यवच्छिन्नराजवँश[ [त ] ३ मातापितृचरणारविन्दप्रणविप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड़द्वितीय बाहुरे व समदपरगजघटास्फोटनप्रकाशितशत्वनिकषस्तन्य ४ भावमणतारातिचूडारत्नप्रभासंसक्तपादन खरश्मि संहति सकलस्मृतिप्रणीतमा सम्यपरिपालन प्रजाहृद [ यरञ्जना ] न्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगाम्भी५ बुद्धिसंपद्धि स्मर [ शशाङ्कादिरा ] जोदधितृदशगुरुधनेशानतिशयानः शरणगताभयप्रदानपरतया तृणवदपास्ताशेष [ स्व ] कार्य्यफल प्रार्थनाधिकार्थप्रदा [ ना ]६ नन्दितविद्वत्सुहृत्प्रणयिहृदय: [ पादचारी ] सकलभुवनमण्डलाभोगप्रमोद • परममाहेश्वरः श्रीगुहंसेन स्तस्य सुतस्तत्पादनख मयूख सन्तान विस्तृत जाह्नवीज७ लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिगामिकैर्गुणैसहजशक्ति शिक्षाविशेषविस्मापि - ८ ताखिलधनुर्द्धर प्रथम नरपतिसमतिसृष्टानामनुपालयिताधर्मदायानामपाकर्त्ता प्रजो पघातकारिणामुपप्लवानां [ दर्शयिता ] श्रीसरस्वत्योरेकाधिवासस्य स ९ [ह]तारातिपक्षलक्ष्मीपरिभोगक्षविक्रमी विक्रमोपसंप्राप्तविमल पस्थिवः श्री परमाहेश्वरः श्रीधरसेनस्तस्या सुतस्तत्पादानुद्ध्यात सकलजगदानन्दना१० त्यद्भुतगुणसमुदयस्थगित समग्र दिङ्गलः समरशतवि [ जय ] शोभासनाथमण्डलाग्रतिभासुरतरासपीठो बूढगुरु मनोरथ महाभारः सर्वविद्यापराप ११ रविभागाधिगाविमलमतिरपि सर्वत सुभाषितलवेनापि सुखेोपपादनीयपरितोष समलोकाध गाम्भीर्यहृदयोपि सुचरिता तिशय सुव्यक्तपरम १२ कल्याणस्वभाव खिलीभूतकृतकृयुनृपतिपथविशेोधनाधिगतोदप्रकीर्त्तिर्द्धम्र्म्मानुपरोधोज्वलतरीकृतार्थसुखरपदुपसेवानिरूढधर्मादित्य द्वितीयनामापरममाहेश्व १३ रः श्रीशीलादित्य तस्यानुजस्तत्पाद | नुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम[ भिलषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुस्तदाज्ञासंपा - पं. १ पुण्डक ने पहले अण्डक पांयी शत्रय मंत्रियः पं व सत्वनिकषस्त पं. ४ पायसंहतिः पं. या संपद्भिः त्रिदश फलः प्रमोदः । संपगुणैः वांग संहता; पं. ८ पाये। पार्थिवधीः स्वस्य ध्यातः थं. १०१ पीटोन्यूढ. पं. ११वाय विभागाधिगमविः सर्वतः तपः पं. १२ भावः; कृतयुग, बोज्ज्वल; सुखसंपदु पं. १३ वांया शिलादित्यः "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy