SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ४४ पुत्रग्रामनिवासिभारद्वाजसगोत्रछन्दोगसब्रह्मचारिब्राह्मणगुहाढयपुत्रब्राह्मणमकस्वा. ____मिने सुराष्ट्रेषु कालापकप४५ थकान्तर्गतकिकटापुत्रप्रामे अपरसीम्नि षोडशपादावर्तपरिसरा वापी यन्या ____ आघाटनानि पूर्वतश्चत्रसत्कवापी दक्षिणतोप४६ रतश्च कुटुम्बिचन्द्रसत्वक्षेत्रं उत्तरतः महत्तरदासकसरकक्षेत्रं तथा किक्कटापुत्रा मोपरिवाटकशर्करापद्रकमामे अ. ४७ परसीम्नि अष्टाविंशतिपादावर्तपरिमाणं क्षेत्रस्खण्डं यस्याघाटनानि पूर्वतः कुटुम्बि बन्यस्थविरकसत्कक्षेत्रं दक्षिणतः आश्विनिक४८ पुत्रप्रामीण कुटुम्बिबराहसत्कक्षेत्रं अपरतः आश्विनिपुत्र कध[ २ ]पटीयकस रकक्षेत्रं उत्तरतो ब्रह्मदायिकभागीयकसरकक्षेत्र तथा ४९ चतुर्दशपादावत्तपरिमाणं क्षेत्रखण्डं यस्याघाटनानि पूर्वतः बन्यस्थविरकक्षेत्रमेव दक्षिणतः कुटुम्बीश्वरक्षेत्रं अपरतः बप्यटीय५० कक्षेत्रमेव उत्तरतः ब्रह्मदेयिकबारिलकक्षेत्र तथा पट् पत्तकाः येषामाघाटनानि पूर्वतः विश्छीयकक्षेत्रं दक्षिणतः कुटुम्बीश्वरक्षेत्रमेय ५१ अपरतः कु [ टुम्बी Jश्वरक्षेत्रमेव उत्तरतः पटानकग्रामसीमा एवमेतद्विशत्युत्तर पादावर्त्तशतप्रमाणं वापीक्षेत्रं सोहझं स५२ परिकर .... .... सधान्यहिरण्यदेयं सदशापराधं सोत्पद्यमानविष्टिकं सर्व राजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेव ५३ ब्रह्मदायवयं .... न्यायेनाचन्द्रागिक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रा स्वयभोज्यं उदकातिसगर्गेण धर्मदायोनिसृष्टः ५४ यतोस्थोचितया ब्रह्मदायस्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिशतो वा न कैश्चि यासेधे वर्तितव्यमागामिभद्रनृपतिभिरस्मद्वंशजैरन्यैर्वा । ५५ अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छभिरयमस्म हायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च बहुभिर्वसुधा भुक्ता राजा ५६ भिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं यानीह दारिद्रभया नरेन्द्रधनानि धर्मायतनीकृतानि निभुक्तमाल्यप्रतीमानि तानि को नाम साधुः ५७ पुनराददीत षष्टिवर्षसहस्राणि स्वर्ग तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदितिदूतकोत्र राजपुत्रध्रुवसेनः लिखितमिदं ५८ संधिविग्रहाधिकृतदिविरपतिवश [ ? ] भटपुत्रदिविरपतिस्कन्दभटेन सं ३२६ आषाढ सु१० स्वहस्तो मम "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy