SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ धरसेन ४ थाना ताम्रपत्रो २८ सकलपूर्वनरपतिरतिदुस्साध्यानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पूरुषकारः परिवृद्ध २९ गुणानुरागनिमरचित्तवृत्तिभिर्मानुरिष स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला कलापः कान्तिमान्नि३० वृत्तिहेतुरकलक्ककुमुदनाथः प्राज्यप्रतापस्थगितदिशान्तरालप्रध्वंसितध्वान्तराशि स्सततोदितस्स३१ विता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्णविद धानः सन्धिविग्रह ३२ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यसोलातुरीयतन्त्रयोरु३३ भयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यतिगम्वितः कान्थो [न्तो पि प्रशमी स्थिरसौहृदयोपि निर३४ सिता दोषवतामुदयसमयसमुपजनितजनतानुरागंपरिपीडितभुवनसमर्थितप्रथितया लादित्यद्वितीयनामा परम ३६ माहेश्वरः श्रीध्रुवसेनतस्तस्य सुतस्तत्पादकमलप्रणामधरणिकषणजनितकिणलाञ्छ नललाटचण्द्रशकलः शिशुभाव इव ३६ श्रवणनिहितमौक्तिकालकारविभ्रमामलश्रुतिविशेषः प्रदानसलिलक्षालिसाग्रहस्तार विन्दः कन्याया इव मृदुकरण३७ हणादमन्दीकृतानन्दविधिब्वसुन्धरायाः काम्मुर्के धनुर्वेद इव संभाविताशेषलक्ष्यक लापः प्रणतसामन्तमण्डलोचमाङ्ग३८ धृतचूडारनायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र वर्ती श्री अजकपादानुध्यातः ३२ श्री धरसेन ४ कुशली सवानेव यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय ४० सिंहपुरविनिर्गतकिकटापुत्रग्रामनिवासीसिंहपुरचातुविद्यसामान्यभारद्वाजसगोत्र____छन्दोगसब्रह्मचारिब्रामणगु४१ हाढयपुत्रब्राह्मणार्जुनाय सुराष्ट्रेषु कालापकपथकान्तर्गतकिकटापुत्रग्रामोपरिवाटक शर्करापद्रकदक्षिणसीम्निष४२ ट्पञ्चाशत्पादावर्तपरिमाणक्षेत्रखण्डं यस्याघाटनानि पूर्वतः विव्हलसत्कवापी दक्षिणतः वत्तकसत्कक्षेत्रं अपरतः ४३ कुटुम्बिविण्हलसत्कक्षेत्रं उत्तरतः ब्राह्मणषष्टिभवसत्वक्षेत्रं तथासिंहपुरविनिर्गत सिंहपुरचातुर्विद्यसामान्यकिकटा१ पांय कलङ्क २ वायो शालातुरीय 3 पाया कान्तोरि ४ सय जनानुराग "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy