SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्रो अक्षरान्तरमाथी अमुक भागे पतरूं बीजू ३१ ... ... ... ... ... परममाहेश्वरः श्रीध्रुवसेन कुशली सर्वानेव ___ यथा संबद्धयमानकां ३२ समज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय गिरिनगरवि निर्गतखटकनिवासिभारद्वाजसगोत्रच्छंदोगसब्रह्म ३३ चारिणे ब्राह्मणस्कन्दवसुपुत्रब्राह्मणमात्राकालाय खेटाहारविषये कोणकपथके हस्ति कपल्लिकाग्रेमे अपरोचरसीनि स्वटक३४ माग्न ब्रीहिपिटकचतुष्टयवापं सारसकेदारसंज्ञितं क्षेत्रं सभ्रष्टीकं यत्राघाटमानि पूर्वस्यान्दिशि अङ्कोलिकेदारः जरपथश्च ३५ दक्षिणस्यान्दिशि मलिवापिवहः भीश्वरतशकवहश्च अपरस्यान्दिशि सातके दाराः तथा मलिवापी । वीरवर्मतटाकपरिवाहश्च । ३६ उत्तरस्यान्दिशी वीरवर्मतटाकं । आदित्यभटसकप्रष्टि इन्द्रवर्मसङ्कप्रष्टीच । एवमेतञ्चतुराधाटनविशुद्धं क्षेत्रं सभ्रष्टीकं सोद्रङ्गं ३९ ... ... ... ... ... धम्मेदायो निसृष्टी ... ... ... ... ... ... ... ... दूतकोत्र सामन्तशीलादित्यः ४४ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवनभट्रिना ।। सं ३०० १०२ ज्येष्ठ सु ४ स्वहस्तो मम १ भूपतरामाथी. पहली . ५ माटे मे .वा. ६ ५. १२२वाया समाझा पाया खेटक ४ पाय च्छन्दो.-५ यांचा प्रामे है वायो खेटक ७ पायी दिशि. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy