SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १४७ ध्रुवसेन २ जानां ताम्रपत्रो ७ ददद्गुणवृद्धविधानजनितसंस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णा तप्रकृष्टविक्रमोपि क८ रुणामृदुहृदयः श्रुतवानप्यगर्वित x कान्तोपि प्रशमी स्थिरसौहृदय्योभिनिरसिता दोषवत्तामुदय९ मुपजतितजनतानुरागपरिपिहितभुक्नसमर्थितप्रथितवालादित्य द्वितीयनामा परम ___ माहेश्वरः श्रीध्रुवसे१० + x कुशली सर्वानेव यथासम्बध्यमानकसमाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्ययनाय ११ वलभीस्वतलसन्निविष्टराज्ञीदुड्डाकारितविहारमण्डलंतर्गतगोहक कारितविहारनि वास्यायंभिक्षुसङ्घायचीवरपिण्डपातश[ य] १२ नाशनग्लानप्रत्ययभिषज्य प्रतिस्काराय बुद्धानां च भगवतां पूजास्नानगन्धधूपपु ष्पदीपतैलाद्ययविहार. १३ [स्य ]खण्डस्फुटितप्रतिसंस्काराय पादमूलप्रजीवनाय सुराष्ट्रेषु कालापकपथके मसन्तग्रामः सोद्रगस्सो१४ परिकरः सभूतवातप्रत्यायस्सधान्यहिरण्यदेयस्सदशापराधस्सोत्पद्यमानविष्टिकसर्व राजकीयानामहस्तप्रक्षेपणीय१५ पूर्वदत्तदेवब्रझदेयं रहितः आचन्द्राकर्णिवक्षतसरिपर्वतसमकालीनः आर्य भिक्षुसङ्घपरिभोग्य उदकातिस गें] १६ ण ब्रझदायो प्रसृष्टो यतोस्योचितया देवाग्राहारस्थित्याभुञ्जतः कृषतः कर्षयतः प्र दिशतो वा न कैश्विद्वयासेधे. १७ वर्तितव्यमागामिभद्रनृपतिभिरस्म+शजैरन्यैर्वा अनित्यान्यैश्वर्याण्यस्थरं मानुष्यः सामान्यं च भूमिदानफलमव १८ गच्छद्भिस्यमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं बहुभिर्वसुधा भुक्ता राज भिस्सगरादिभिः यस्य यस्य१९ यदा भूमिस्तस्य तस्य तदा फलं ।। यानीह दारिद्यभयानरेन्दै धनानि धर्मयत नीकृतानि निर्धान्तमाश्यप्रतिमानि २० तानि को नाम साधुः पुनराददीतः षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ताच तान्येव नरके बस्ये २१ दूतकोत्र सामन्तशिलादित्यः ।। लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवशभ ट्टिना ॥ सं ३१० आश्वयुजबह ५ स्वहस्तोमम ॥ २ ५.७ वा वृद्धि; शालातुरीय, निष्णातः. ५.८ पाया सौहदव्योपि; दोषवतां. ५.१० वांया बध्यमानकान्. .११ पायो मापडलान्तर्ग. पं. १२ वाया नासन, प्रतिसंस्काराय . १४ पाय हिरण्या; विष्टिकः, प्रक्षेपणीयः.. ५.१५ वांया ब्रह्मदेयरहितः क्षिति. ५.१९ पायो योतिसटो. पं. १७ वयो स्थिरं.२० वायो ददीत; वसेत. -------- "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy