SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 4 गुजरातना ऐतिहासिक ला पतरूं बीजुं २० [ श्रीशीलादित्यः कुशली सर्व्वानेिवायुक्तकविनियुक्त ]कद्रा [ कि ] २१ बद्धयमानकान्स २२ २३ २४ २५ २६ २७ २८ ... *** ... पुण्याप्यायनाय वज्रशकटं स्वतलनिविष्टास्मत्कारितबिहार पिण्डपातशयनासनग्लानप्रत्ययभिषज्य प्रतिस्काराय ( ? ) स्नानगन्धदीपतैलपुष्पमाल्यवाद्यगीतनृत्याद्युपयोगाय च बिहा.... संरकपथकान्तर्गतव्याघ्रदिनानकं । तथा काल ( ? ) का( ? )लण-मेतद्र्यमद्वयं सोनं सोपरिकरं सवातभूतप्रत्याय .. सदशापराधं सोत्पद्यमानविष्टि[ कं ] सर्व्वराजकीयानामहस्त 420 ... ... प्रक्षेपणीयं *** *** ... --- **** ... **** विहारसङ्घ २९... मिभद्रनृपति ३० मि... व अनित्यान्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिः भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालीनं ... हुल ७ *** स्वहस्तो *** ... उपरिलिखित स्थित्या भुंजमानस्य न कैश्विद्वयासे वर्त्तितव्यमागा ३१ स्मद्दायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेन ३२ भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य त यान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि निब्र्भुक्तै माल्यप्रतिमानि तानि को नाम सा ३३ ... ३४ षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चावमन्ता च ता ३५ दूतकोत्र श्रीखरग्रहः || लिखितं सन्धिविग्रहाधिकृतदिविरपति ३६... ... *** "Aho Shrut Gyanam" *** ... coo ... ૧ આ નામ સં.૩૭૫ ના દાનપત્રમાં તેમ જ ધરસેન ૨ ના દાનપત્રમાં આવે છે. ૨ આ કદાચ મૂક્ષસરઢાય ? ૩ ટ્યું ઉપરનું અનુસ્વાર ભૂલથી મકાયું છે.
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy