SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ शीलादिस्व १ लाना ताम्रपत्रो १३७ अक्षरान्तर पतसं पहेलं ... मौलभृतश्रेणी ... ... ... ... ... ... .. ... ... वशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशे ... ... .... ... हुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषस्त... ... ..... ... संसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्ग सम्यक्प ... ... ... ६ ... ... राजशब्दः रूपकान्तिस्थैर्यधैर्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मर शशाकाद्रि ... ... ... ७ शानतिशयानश्शरणागताभयप्रदानपरतया तृणक्दपास्ताशेष ... ... ... ८ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन ... ... ९ ... ... ... दः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखस__न्तानबि ... ... ... ... १० ... ... ... ... क्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रु पलोभादि ... ... ... ... ११ ... ... ... भिगामिकैर्गणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलबल___धनुर्द्धर x प्रथम ... ... ... १२ ... ... सृष्टानामनुपालयिता धर्मदायानामपाका प्रजोपघातकारिणामुप___प्लवानां दे ..... ... ... १३ ... त्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमसंप्राप्त १४ ... ... श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातस्सकलज____गदानन्दना ... ... ... १५ ... स्थगितसमग्रदिङ्मण्डलस्समरशतविजयशोभासनाथमण्डलायधुतिभासुर ... १६ ... गुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविमलमतिरपि स ... १७ ... नापि सुखोपपादनीयपरितोषः समालोकागाधगाम्भीर्यहृदयोपि सुचारे ... १८ ... मकल्याणस्वभावः खिलिभूतकृतयुगनृपतिपथविशोध ... १९ .... ... तार्थसुखसम्पद्रुपसेवानिरूढधर्मा[ दित्यद्वितीयनामा ]' ૧ આ અક્ષરે અટકળે મુક્યાં છે. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy