SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ ला उर्फे (धर्मादित्य) नांबे ताम्रपत्रो १२७ पतरू बीजें २० सानेवायुक्तकविनियुक्तकद्रातिकमहत्तरचाटभटकुमारामात्या( दीन )न्यांश्च___यथाभिसंबद्धयमान२१ कान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो. पुण्याप्यायनायानर्तपुर विनिर्गतवलभी२२ वास्तव्यभरद्वार ज )सगोत्रच्छान्दोगकौथुमसब्रह्मचारिब्राह्म( ण )भट्टगुहपुत्रभट्टिन ( ह्मणे राज्ञी जन्जि(?) २३ कापादीयकालासामग्रामे पूर्वोत्तरसीम्नि (पुष्यमित्रग्रामनिवासिपिप्पलस कक्षेत्राकळकसत्कक्षेत्रा२४ च्चापरतः मिश्रणसरकक्षेत्रादुत्तरतः तथा दूषकसत्कक्षेत्रामण्णकसत्कक्षेत्राच पूर्वतः चोट्टिया२५ नकग्रामसीम्नि कुटुम्बिवत्सप्रत्ययक्षेत्त्राक्षिणतः सीहदत्तप्रत्ययपादावर्तशत विंशोत्तर अपरो२६ तरसीम्नि सीहदत्तप्रत्यया एव षोडशपादावर्तपरिसरा मोचनिका संश द्वितवापी । एव२७ मेतद्वापीक्षेत्रं सोद्र सोपरिकरं सवातभूतप्रत्यायं सधान्यहिरण्यादेयं सदशापरावं सोत्य २८ धम[ [* ] नविष्टीकं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयवर्जितं मु(भूमि२९ च्छिद्न्यायनाचन्द्राकार्णव क्षितिसरित्पतसमकालीनं पुत्रपौत्रान्वयभोग्य मुदकातिसग्गें३० ण धर्मादायतया निसृष्टं यथास्योचितया ब्रह्मदेयस्थित्या भुजंत कृषत कर्ष यतः प्रदिशतो वा न कै. ३१ चिद्वयासेधे वर्तितव्यमागामिभन्नृपतिभिरप्यस्मद्वंशजैरन्यानित्यान्यैश्वर्याण्यस्थ (स्थि )रं मानुष्यं सा३२ मान्यञ्च भूमिद * नफलवमगच्छद्भिरयमम दाया( यो )नुमन्तव्यः परिपाल यितव्यश्चेति ॥ बहुभिर्वसुधा ३३ भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानि (नी)ह दारिद्रयभयान्नरे ३४ न्दैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु, पुनराददीत् ।। षष्ठिं वर्ष३९ सहस्राणि स्वर्गे मोदेत( मोदति ) भमिदः आञ्छत्ता चानुमन्ता च ताम्वेव नर के वसेत् ॥ दूतकश्चात्र भट्टादित्ययशाः [*] ३६ लिखितं सन्धिविग्रहाधिकृतदिविस्पतिवत्रभट्टिना ॥ सं २०० ८० ७ मार्गशिर व ७ ॥ स्वहस्तो मम ॥ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy