SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलु १ [ओं स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्ड[ला भोगसंसक्तप्रहारशतलब्धप्रताप. २ [ प्रतापोपनतद ]निमानाजवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्य श्रियः परममाहेश्वर३ [ श्रीभटादिव्यव ]च्छिन्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेष___ कल्मषः शैशवात्प्रभृति खड्न४ [ द्वितीयबाहुररेव समद परगजघटा[ स्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्र णतारातिचूडारत्नप्रभा. ५ । संसक्तपादनखरश्मि सङ्घतिस्सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदय रंजनान्वर्थराज६ [शब्दः रूपकान्तिस्थै य॑धैर्यगाम्भीर्यबुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधि [ त्रिद ] शगुरुधनेशान७ (तिशयानः शरणाग ताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्य( फ- )ल (:* ) प्रार्थनाधिकार्थप्रदाना८ (नन्दितविद्वत्सुहृत्म )णयिहृदयः सकलभुवनमण्डला(भोगप्र)मोदः परममाहेश्वरः ९ (श्रीगुहसेनस्तस्य सु)तस्तत्पादनखमयूखसन्तान( वि )सृतजाह्नवीजलौघ(प्र क्षालि ताशेयकल्मषः प्रणयि१० (शतसहस्रोपजीव्यमा )नसम्पपलोभादिवा( श्रितः स )रमसमाभिगा(मिकै ) गैस्सहजशक्तिशिक्षाविशे११ (पविस्मापिताखिलबलधनुर्द्धरः प्रथमनर )पतिसमतिसृष्टानामनुपा( ल )यिता धर्मादायानामपा - १२ (कर्ता प्रजोपघातकारिणामुपप्लवानां वर्श )यिता श्रीसरस्वत्योरेकाधिवा( स. ) स्य संघतारातिपक्ष१३ ( लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोप )संप्राप्तविमलपार्थिवश्रीः परममाहे. (श्वरः श्रीधर )सेनस्त१४ ( स्य सुलस्तत्वादानुध्यातःसकलज )गदानन्दनात्यद्भुतगुणसमुदयस्थगि ... ... १५ ... ... प्रद्युतिमासुरतरान्सपीठोदूढगुरुमनोरथम ... ... ... १६ ... ... पिसर्वतस्सुभाषितलवेनापि सुखोपपा..... ... १७ ... ... योपि सुच ... ... .... १९ ... ... ... ... (श्रीशीलादित्यः कुशली) "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy