SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १२२ गुजरातना ऐतिहासिक लेख २४ गोवशर्मा-अमिशा-द्विगोप-नावुव क कुमारभद्र-सीह-नट्टक-गिंजक गोग्गक-संगम[-] २९ द्विभट्टि--भानु-एवं चतुश्चत्वारितेब्राह्मणेभ्यः वटनगरस्थस्यन्तर्गतभोण्डानक मामस्सोद्रन २६ स्सोपरिकरस्सवातभूतप्रत्यायस्सधान्यहिरण्यादेयस्सदशापराधस्सोत्पद्यम[ 1 ] वि ष्टिसबर[1]२७ जकीयानामहस्तपक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्यायेनाच२८ न्ाानवैक्षितिसरिपर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायो २९ निसृष्टः यतः ए[ षां भुजता कृ]षतां कर्षयतां प्रदिशतां वा न कैश्चिद्व्या सेधे वर्तितव्यमागामिभद्र३० नृपतिभिरप्यस्म[ इंशजैरन्यैवी अनित्यान्यैश्वर्याप्यस्थिर मानुष्यं सामान्यञ्च भूमिदानफलम. ३१ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेति ॥ बहुभिर्वसुधा भुक्ता राजमिस्सग३२ रादिभिः [1] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दौरिध भयान्नरेन्द्रनानि ध३३ आयतनीकृतानि[ । ] निर्भुक्तमाल्यपतिमानि तानि को नाम साधु - पुनराद दीत ॥ [प]ष्टिं वर्षस३४ हस्राणि स्वर्गे मोदेत भूमिदः [1]आच्छेत्ता चानुमन्ता च तान्यवे नरके वसेत् ॥ दूतकश्चा३५ त्र भट्टादित्ययशाः[ । लिखितं सन्धिविग्रहाधिकृत दिवीरपतिवत्रभट्टिना ॥ ३६ सं २००८०६ आषाढ व ८ ॥ ३७ स्वहस्तो मम || १ धार शुद्ध श्रुत्वारिंशते २ वाय विधिस्स अभर विष्टिकस्स 3 पाये। र्णव ४२६० नानपत्रमा भासोनी ३यात “ उक्तं च भगवता वेदव्यासेन व्यासेन" में शुम्हाथी याय छ. ५ -१ भने ४-१०! भात य! Handi & छ. मोदेत ने पहले भीनमा मोदति ५५ हाय छ, ५५ स्मृतिमा वसति छ.७ भाभा यावत्रभरिना छ, तेने अर्थ थत नथी. २६० नसभा चन्द्र મહિના લખેલું છે તે વધારે સાચી જોડણી લાગે છે. ઈ. એ. વ. ૧ ૫, ૧૭ માં ડો. ભાંડારકરે પ્રસિદ્ધ કરેલ શાસનમાં પણ વર્મદિના હેવું જોઈએ, જે વીમદ વાંચેલું છે. ૮ અહીં શરૂવાતમાં છે તેવું જ ચિહ્ન है, तथा तेने ओं वालेध. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy