SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ शीलादित्य पहेलानां नवलखीमाथी मळेला ताम्रपत्री १२१ ११ यानामपाका प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवा सस्य संघेतारातिपक्ष१२ लक्ष्म[ परि भोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवधिः परममाहेश्वरः श्रीधरसेनस्तस्य सुस्तस्तत्पदानु१३ द्धयातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गमण्डलस्समरशतवि जयशोभासनाथमण्डला१४ प्रद्युतिमासुरतरन्सपिठोढंगुरुमनोरथमहाभारस्सर्वविद्यापरावरविभागाधिगम विमलमतिरपि सर्व १५ तस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्रलोकागाधगाम्भीर्यहृदयोपि सुच रितातिशयसुव्य१६ क्तपरमकल्याणस्वभाव : खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिर्द्ध आनुपरोधोज्वलतरीकृता१७ /सुखसंपदुपसेवानिरुढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्य : ___ कुशली सर्बोनेवायुक्त१८ कविनियुक्तकदाशिकमहत्तरचाटभटकुमारामात्यादीनन्यांश्च यथामिसंबद्धयमान कान्समाज्ञापयत्यस्तु वः १९ संविदितं यथा मया मातापित्रो * पुण्याप्यायनाय संगपुरीविनिर्गतनानागोत्र चरणतपस्स्व२० घ्यायोपेतब्राह्मणद्रोण-इंचवसु--वत्स-षष्टि गुहिला-भट्टिसूर्य-दिनभट्टि२१ लुद्रक-आदित्यवसु द्विद्रोण-विद्रोण-कुमारशर्म--भट्टि-आदित्यरवि पतरूं बीजूं २२ [ गणर्क ! )" उ [ ञ्झ ]]-गोपाढयक खन्द-शर्म-भद्र-आदित्य-द्विआदित्य वपटक-मतृशं२३ मा-ईश्वर-बोप्पस्वामि-द्विवप्पटक-गोप-दाम-द्विभद्र-खोक्खक-केशव 1 पाया संहताराति २ वाया पार्थिवश्रीः ३ पाये। भामुरतरांसपीठो ४ पाया ज्ज्वल ५ पायो स्वाध्यायोपेत ९ पाया इन्द्रवमु (1) ७ मा नाम पायो सातु नया ते गणक २५१२ गणर्क (गणार्क ने पहले ) पक्ष ण पीना अक्षरमा लागे छ तथा गणन ( गणरत्न ने पहले ) डामध्ये. ८ नाम मान्य नहीली भात्री ना. तमांथा यातुनथी. वायमातृशर्मा "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy