SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ २०० गुजरातमा ऐतिहासिक लेख ७ सकातभूतप्रत्याय सधान्यमागमोगहिरण्यदेयः सोत्पद्यमानविष्टिकः सदशापराधः समस्त८ रामकीयानामहस्तप्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचस्वैश्वदेवामिहोत्रा तिथिपंचमहा९. यशिकानां क्रियाणां समुत्सर्पणार्यमाचन्द्राार्णवसरित्क्षितिस्थितिपर्वतसमका लीनः पुत्रपौत्रान्वय१० भोग्यः उदकातिसर्मेण ब्रह्मदयो निसृष्टः यतो ( स्योचि ) तया ब्रह्मदेयस्थित्या Qजतः । कृषतः कर्ष११ यतः प्रदिशतो वा न कैश्चिद्वयाघाते वर्तितव्यमागामिमद्रनृपतिभिरस्मद्वंशजैरन्यै नित्यान्यैश्वर्याण्य१२ स्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परि पालयितव्य१.३ श्च यश्चैनमाच्छिन्यादाच्छिद्यमानं वानुमोदेत स पंचभिर्महापातकैस्सोपपातकैच संयुक्तस्स्यादित्युक्तं च भगव१४ ता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि श्वर्गे मोदति भूमिदः आच्छेचा चानुमन्ता च तान्येव नरके १५ वसेत् बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य तदा फलं ।। विध्याटवी१६ ष्यतोयासु-शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते ब्रह्मदेयापहारकाः ।। स्वदत्तां परदत्तो वा १७ यो हरेत वसन्धरा गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिर्ष ॥ पूर्वदत्तां द्विजा तिभ्यो यत्न.दक्ष युधिष्ठिर १८ महीं महिमता श्रेष्ठ दानाच्छ्रेयोनुपालनं || यानीह दारिद्यभयानरेन्द्रैः धनानि धर्मायतनीकृतानि १९ निर्मास्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीतेति-स्वहस्तो मम महा राज श्रीधरसेनस्य ॥ २० दू-सामन्तशीलादित्यः ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतदिविरपतिस्कन्द भेटेन ॥ सं २७० फागुन ६ १०----- - -- - ------ -- -- --- ५.७ पाया प्रत्यायः-ण्यादेयः. पं. वांया सरिरपर्वतक्षिति ५. १३ सोपपातकैः ५७ीती व 813 नामा ५. १४ पायो स्वर्ग ५. १७ वाया वसुंधरा ६.१८ पाया महीमता श्रेष्ठ; अरे ५. २० पाय फाल्गुन. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy