SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बरसेन १जानां ताम्रपत्रो १३ प्रणतारातिचूडारसप्रभासंसक्तसझदादनखरश्मिसंहतिः सकलस्मृतिपणीसमास म्यक्परिपालनप्रजाहृदय१४ रंजानादन्वर्थराजशब्दोभिरूपकान्तस्थैर्यधैर्यगांभीर्यबुद्धिसंपद्भिः स्मरशशाका द्विराजोदधितृदशगुरुधनेशानति१५ शयानः शरणागताभयपदानपरतया तृणवदपास्ताशेषस्वकार्यफलिः प्रार्थनाधि___काय॑प्रदानानंदितविद्वसु१६ ह-दयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः पर माहेश्वरः महाराज श्रीगुहसेनस्तस्य सुतस्तत्पादन१७ खमयूरवसंतानविसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहसहस्योपजी व्यमानभोगसद्रूपलोभा१८ विवाश्रितः सरसमाभिगमिकैर्गुणैः सहजशिक्तिशिक्षाविशेषविस्मापिताखिलधनु र्द्धरः प्रथमनरपतिसृष्टाना१९ अनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्री सरस्वत्योरेकाधिवस२० स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंदाप्तविमलपाविश्रीः । परममाहेश्वरः पतरूं बीजें १ महासामन्तमहाराजश्रीधरसेन कुशली सर्वानेव स्वानायुक्तकविनियुक्तकद्रा निकवाहत्तरमट २ चारभटध्रुवाधिकराणिकशौकिकचोरोद्धरणिकबण्डपाशिककावरिकविषयपतिराज स्थानीयो ३ परिककुमारामात्यहस्त्यश्वारोहादीनान्यांश्च यथासंबद्धयमानकान्सम वस्संविदितं यथा ४ मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये आनर्तपुरविनि५ र्गतरखेटकनिवासिशर्कराक्षिसगोत्रयदृचसब्रह्मचारिब्राह्मण मित्रपुत्रब्रामणविष्णुमित्राय खे काहाविषये आहारजिदिपथकास्तर्गत अशिलापलिकामामः सोटर: सोपरिकरः ५.१३ पांये। सव्यपाद १६ ५.१४ पाया जाना; रुप पसानी मिसनाचा पायो कास्ति'त्रिदश' ५. १५पायो फलः; 'विद्वत्सु ' ५. ११वाय प्रणयिहदयः; हपीनी नामानन पो माग पायी जात नथा; नयना भास र अया . चं, १७ पाया सहस्रो. ५. १८ या दिवाश्रितः माभिगामिकै;-शक्ति; समतिसृष्टाना. पं. १८ पांथा रेकाधिवास ५. २० पाया संप्राप्त. पं. १ पायो महत्तर & A8 30 नामे ५, २ वाशबाट;-दण्ड; पं. उपाय नन्यांश्च ५. ५-बायो 'काहारवि-बण्डरिजिद्रि સંશયવાળું છે કદાચ કોરિમિકે હોઈ શકે ३८ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy