SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ रसेन २ जान ताम्रपत्रो पतरूं बीजुं x * १ तविमलपार्थिव श्रीः परममा ( हेश्वरो) महासामन्तमहाराज श्रीधरसेन कुशली सर्वानेव स्वानायुक्त कद्राङ्गिक महत्तरचाट ( भट ). २ ध्रुवाधिकारणिक विषयपतिरा ( ज ) स्थानीयोपरिककुमारामात्यहस्त्यश्वारोहादीनन्यांश्च यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संवि ---- ३ दितं यथा मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषित फलावाप्तये वलभ्यां आचार्य्यभदन्तस्थिरमतिकारितश्रीबप्पपादीय ४ विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपतैलादिक्रियोत्सर्पणार्थं नानादिगभ्यागतार्य्यभिक्षुसङ्घस्य च त्रीवरपिण्डपातग्लानभैषजाद्यर्थं विहारस्य च ख ५ ण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थं हस्तवप्राहरण्यां महेश्वरदासेन कमामधाराखेट स्थयां च देवभद्रिपल्लिकाग्रामौ सोही सोपरिकरौ सवा- ६ भूतप्रत्यायसधान्यभागभोगहरण्यादेयौ सोत्पद्यमानविष्टिकरो सदशावराधौ समस्तराजकीयानामहस्तप्रक्षेपणीयौ भूमिच्छिद्रन्या ( येन ) ७ आचन्द्रार्कार्णवसरित्क्षितिस्थितिपर्वतसमकालीनौ उदकातिसर्गेण देवदायौ निसृष्टौ यत उचितथा देवविहारस्थित्या भुंजतः कृप ( तः ) ८ कर्षयतः प्रतिदिशतो वा न कैश्चिद्रयाघाते वर्तितव्यौ आगामिभद्रनृपतिभिरस्मद्वं राजैरन्यैर्व्वानित्यान्यैश्वर्य्यायस्थिरां मानुष्यं सामान्यं च ( भूमि ) ९ ( दानफल ) मवगच्छद्भिरयमस्मद्दा योनुमंतव्यः परिपालयितव्यश्च यश्चैनमाच्छि न्यादाच्छिद्यमनां वानुमोदेत स पञ्चभिर्महापातकैः ) o ( स्सोप ) पातकैरसंयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन || षष्टिवर्षसहस्राणि स्वर्गे मोदति भूमिदः । आच्छेत्ता चानुमन्ता च (तान्येव नर-) १ के वसेत् || बहुभिर्वसुधा मुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् || अनोदकेष्वरण्येषु ( शुष्ककोटर - ) २ वासिनः कृष्णसर्पा हि जायन्ते धर्मदायापहारकाः ॥ स्वदत्तां परदत्तां वा यो * हरेत वसुन्धरां । गवां शतस ( हस्रस्य हन्तुः प्राप्नोति ) ३ किल्बिषम् || यानीह दारिद्रभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि । निर्मास्यवान्तप्रतिमानि तानि को नाम ( साधुः पुनराददीत ) ४ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो...... कोभिमतं नृपार्थं । तान्येव पुण्यानि विवयेथा न हापनीयो ह्युपकारिपक्षः ॥ मम महाधिराजश्रीधरसेनस्य दूतकः सामन्तशीलादित्यः ॥ १ स्वहस्तो .६ लिखितं सन्धिविग्रहाधिकरणाधिकृतदिवीरपतिस्कन्दभटेन । **** सं २६९ चैत्र ब २ ॥ ९३ પં. ૧ અક્ષરા ૯-૧૨ અને ૧૬-૧૭ તદ્દન ઝાંખા હું પં. ૨ અક્ષરા ૧૧-૧૭ અને ૧૫-૧૮ તદ્દન ઝાંખા છે. પૃ. ૭ અક્ષરે ૯-૧૬ બિલ્કુલ ઝાંખા છે. ૫. ૪ અક્ષરા ૧૧-૧૮ ણાજ ઝાંખા છે અને डेटा संशयवाणा छे. पं. पाय दासेनग्रामो पल्लिकाप्रामो पं. ६ पाय हिरण्या. पं. ७ पांय कालीनावु . पाय वर्तितव्यं स्थिरं पं. पायच्छिद्यमानं, पं, ११ वाया अनुदकेष्व. पं. १६ वा दिविर. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy