SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ स्वस्ति विजयस्कन्धावारा(त्) भद्रोपात्त-वास कात् ] प्रसः प्रणतामित्राणां मैत्र___ काणा* ]मतुलबलसपन्नमण्डला भोगसंसकसंप्रहारशतलब्ध[ प्रताप प्रता २ [ पोपनत दानमानार्जवोपार्जितानुरागानु[ रक्तमौल मृत [ मित्र ] श्रेणीबला वाप्त परममोहश्वरः श्रीसेनापती भटास्तस्य सुत स्तिस्पा] दरजो रु] ण३ नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रमाविच्छुरितपादनखपति-दीधितिः दीनानाथकृपणजनोपजीव्यमानविभवः परममा४ हेश्वरः श्रीसेनापतिधरसेनः तस्यानुजः स्तत्पाद प्रणामप्रशस्ततरविमलमणि___ मन्वादिप्रणीतविधिविधानधर्मा धर्मराज इवविनयविहित ५ व्यवस्थापद्धतिरखिलमुवनमण्डलाभोगैकस्वामिना परमस्वामिना स्वयमुपहित राज्याभिषेकमहाविश्राणनावपूतराज्यश्री: परमबाहे६ श्वरः महाराजश्रीद्रोणसिङ्घ सिङ्घ इन तस्यानुजस्स्वभुजवलपराकमेण परगज घटानिकानामेकविजयी शरणैषिणां शरणमवबोद्धा ७ शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परम भागवतः महाराजश्रीध्रुवसेनस्तस्यानुजः ८ [ तच्च रणारविन्दप्रणतिप्रविधौतावशेषकल्मषःसुविश्रुद्धस्स्वचरितोदकभक्षालिता शेषकलिकलङ्कप्रसभनिर्जितारातिः ९ ---(य) रमादित्यभक्तः श्रीमहाराजघरपट्टः तस्य सुतस्तत्पादसपर्या वाप्तपुण्योदयश्शैशवात्प्रभृतिखड्गद्वितीबाहुरेव सम१० (दपर ) गजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभासं सक्तसव्यपादनखपति दीधितिः सकलस्मृति ११ प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दः रूपकान्तिस्थैर्यधैर्यच द्धिसंपद्भिः स्मरशशाकाद्रिराजोदधित्रिदशगुरु१२ धनेशानतिशयानः शरणागताभय (प्रदान ) परतया तृणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाधिकार्थप्रदानानंदितविद्वत्सुहृ ( प्रण)१३ विहृदय पादचारीव ( सकलभुवनमण्डलाभोगप्रमोदः) परमाहेश्वरी महाराजश्री सेनः तस्य सुतस्तत्पादनख ( मयूखसंतान )१४ (विस्त ) जान्हवीजलौघप्र (क्षालिताशेषकल्मषः प्रण) यिशतसहस्रोपजी. व्यमानभोगसंपद्रूपलो (भा) दिवाश्रितस्सरसमाभिगामिकैर्गुणैः १५ सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपा___ लयिता (घ) र्मदायानामपकर्ता प्रजो१६ पघातकारिणामुप ( प्लवा ) नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहताराति पक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंपा*११-१४ अक्षरे संशयवाणा छे.पं. १ पाया सपत्र, ५. ४ था मौलिमणि. ५, पायो द्रोणसिंद सिंह. ५.७ पाश तत्वानां. ५, १० पाया सत्वनिकष. ५. ११ धैर्य ५७ गाम्भीर्थ मे। "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy