SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ गुहसेननां ताम्रपत्रो १४ दपास्ताशेषस्वकार्यफल: पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहे__ श्वरः श्रीमहारा१५ जगुहसेनः [॥ ] तस्यसुतस्तत्पादनखमयूखसंताननिर्वृत्तजाह्नवीजलो लौ ]घ विक्षालिताशेषकल्मषः प्रणयिशत१६ सहस्रोपजीव्यभोगसंपतरूपलोभादिवा श्रितस्सरसमाभिगामिकैर्गुणैः सहज शक्तिशिक्षाविशेषविस्मा१७ पिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयित्वा धर्म्य[ M ]दाया नमपाकर्ता १८ प्रजोपघाटकारिणामुपप्लवानाम् दर्शथित्वा श्रीसरस्वत्योरेकाधिवासस्य संहताराति पतरूं बीजें १९ पक्षलक्ष्मीपरिक्षोभदैक्षविक्रमः क्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः महाराज२० श्रि(श्री) धरसेनः कुशली सर्वानेवायुक्तकविनियुक्तकद्रानिक महत्तरचाटभटध्रुवा धिकरणिकदण्डपाशिक२१ राजस्थानीयकुमारामात्यादीनन्यांश्च यथासंबध्यमानकान् समाज्ञापयत्यस्तु वः संविदितं यथा मया माता२२ पित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये अन्तर त्रायां शिवकपद्रके वीरसेन२३ दन्तिकप्रत्ययपादावर्चशतं एतस्मादपरतः पादावर्तः पञ्चदश तथा अपरसोम्नि __स्कम्भसेनप्रत्ययपादावर्तशतं विंशाधिक' २४ पूर्वसीम्नि पादावर्तदश डोम्भिग्रामे पूर्वसीम्नि वर्द्धकिप्रत्ययपादावर्त नवति[:] वज्रनामेपरसीम्नि प्रामशिखरपादावशतं २५ वी( १ )कि(१) दिनमहत्तरप्रत्यया अष्टाविंशति पादावर्तपरिसरा यापी। भुम्भुसपद्रके कुटुम्बि( म्बि ) बोटकप्रत्यया[च पादावर्त्तशतं २६ वापी च । एतत्सोद्रकं सोपरिकरं सवातभूतधान्यहिरण्यादेयं सोत्पद्यमानविष्टी [ष्टिकं समस्तराजकीयानाम ૧ઝરના દાનપત્રમાં આંહી મોકા પાઠ છે. ૨ આ વિસર્ગ ઉપરના સ્થાને લીધે જરા નીચે લખવામાં આવેલ છે. કે આ દ# અક્ષરે પ્રથમ કાંઈ કર્યું હતું તેના ઉપર ફરીથી કોતર્યા છે. ૪ આ બને અક્ષરેશના સ્વર ચોખ્ખા છે, પણ વ્યજને શંકાવાળા છે. ત્રાંબામાં કાંઈક દોષ હોવાથી વ્યંજન Bતરેલા નથી. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy