SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतरूं १ ॐ स्वस्ति वलभीतः प्रसभप्रणता मित्राणां मैत्रकाणामतुल बलस [ म् ]पन्नमण्डलाभोगसंसक्तसंप्रहारशत लब्धप्रतापः २ प्रतापोपनतदानमानार्जवोपार्जितानुरागानुरक्तमौलभृतमित्रश्रेणी लावाप्तराज्यश्रीःपरममाहेश्वरः श्रीसेनापति ३ भटार्कः [ ॥ ] तस्य सुतस्तत्पादरजोरुणावनत पवित्रीकृतशिराः शिरोवनतशत्रुचुडामणिप्रभाविच्छुरितपादनखपङ्क्ति दीघितिहीं ४ नानाथ कृपणजनोपजीव्यमानविभवः परममाहेश्वरः श्रीसेनापतिधरसेनस्तस्यानुजस्तत्पाद प्रणामप्रशस्ततरविमल ५ मणिर्मन्वादिप्रणीतविधिविधानधर्म्मा धर्मराज इव विहितविनयव्यस्थापद्धतिरखिलभुवन मण्डलाभोगैकस्वामिना परमस्वामिना - ६ स्वयमुपहितराज्याभिषेकः महाविश्राणानावपूतराज्यश्रीः परममाहेश्वरो महाराजद्रोसिंहः सिंह इव [ ॥ ] तस्यानुजस्वभुज - ७ बलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोधी शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्म ८ णयिनां यथाभिलषित कामफलोपभोगदः परमभागवतः श्रीमहाराज ध्रुवसेनस्तस्यानुजस्तच्चरणारविंदप्रणितप्र ९ विधौताशेषकल्मषः सुविशुद्धभ्य [स्व ] चरितोदक्प्रक्षालितसकल कलिकलङ्कः प्रसभनिर्जितारा तिपक्षप्रथितमहिमा १० परमादित्यभक्तः श्रीमहाराजधर पट्टस्तस्यात्मजस्तत्पाद सपर्यावास पुण्योदय [:] शैशवात्प्रभृतिस्वङ्ग द्वितीयबाहुरे ११ व समदपरगजघटास्फोटनप्रकाशितसत् [ तू ]वनिकषः वभावप्रणताराति चूडा रत्नप्रभासंसक्तसख्य व्य]पा १२ दनखरश्मिसंहति[ : ] सकलस्मृतिप्रणीत मार्गसम्यक् परिपालन प्रजाहृदयरञ्जनादन्वर्थराजशब्द रूपकान्तिस्थैर्य्य १३ गाम्मीर्य बुद्धिसम्पद्भिः स्मरशशांकाद्रि [ द्वि ] राजोदधित्रिदशगुरुधने [शा ] - नतिशयाना [] नो ] भयप्रदानपरतया तृणव ૧ મૂળ પતરા ઉપરથા ર્ છે. અ. વ. ૧૫ ૫ ૧૮૭ મે આપેલા આ જ મહારાજાનું ઝાનું દાપત્ર धारेसा पाठ आये थे - प्रशास्ततर विमलमौलिमणिर् पांये अवबोद्धा ४ मात् भूसी वाये હતા અંતે પાછળથી તેની જગ્યા કરતાં જરા ઉંચા ઉમેરવામાં આવેલ છે. ૫ ઝરના દાનપત્રમાં આંહી अतिशयानः शरणागतअभयप्रदान मे भाड छे. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy