SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ६० गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं बीजु १ प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन मण्डलाभोग २ प्रमोदः परमोपासकः महाराजश्रीगुहसेन कुशलीसानेवायुक्तकविनियुक्तक .... ... महत्तर ॥ चाट३ भटध्रुवाधिकरणिकदाण्डपाशिकचोरोद्धरणिकानुत्पन्नादानसमुग्राहकशौकिकरा___जस्थानीयकुमारानमात्यादिकान्यांश्च यथा ४ संवध्यमानकान्समाज्ञापयत्यस्तु वसंविदितं यथा मया मातापित्रोः पुण्याप्यायना स्मात्मनश्चैहिकामुष्मिकयथाभि५ लषितफलावाप्तये वटस्थलीकापायीयवहुमुलाग्रामे कुटुंबिश्यामणेरगोपकछेण्डवक दासकास्त्रायस्सोद्रङ्ग सोपरि६ करास्सभुतवाप्रत्यायः सळधान्यहिरण्यादेया सोत्पद्यमानविष्टिकः राजस्थानीय शूराय प्रसादीकृत७ भटार्कविहारप्रत्यासन्नमिम्मापादकारिताभ्यन्तरिकाविहारे नानादिगभ्यागताष्टाद शनिकायाभ्यन्तरायंभिक्षुसङ्घाय८ प्रासाच्छादनशयनासनग्लानभैषज्यादिक्रियोत्सर्पर्णाथमाचन्द्रार्कार्णवसरिस्क्षिति स्थितिसमकालीनंभूमिच्छिद्रन्यायेन प्रति९ पादितं यतोस्य न कैश्चित्परिपन्थना कार्यागामिभद्रनृपतिभिश्चास्मुद्वंशजैरनित्या न्यैश्वया॑ण्यस्थिरंमानुष्यं सामान्य च १० भुमिदायफलमयमच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छि न्यादाच्छिद्यमानवानुमोदेत स पञ्चभि११ महापातकैरसोपपातकस्संयुक्तस्सयादपि च । बहुभिर्वसुधा मुक्ता राजभिस्स गरादिभिः यस्ययस्य यदा १२ भूमिः तस्यतस्य तदा फलम् ।। यानीह दारिद्यभयानरेन्द्रर्द्धनानिधर्मायतनीकृतानी निम्माल्यवान्त१३ प्रतिमानि तानि को नाम साधुः पुनराददीत ॥ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तासि ... ... .... १४ ... ... पक्षंन्येव च पुण्यान्यभिबाद्धा यथा न कर्शनीयो गुपकारिपक्ष इति १५ स्वमुखाज्ञा ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतस्कन्दमटेनेति सं आश्वयुजबदि २५.२ महतर १२पष्ट . पं. ५ वटस्थ संशयवाणुछ.. ६ वाया करस्स; देयः ५. ७ भष्टार्क संयम વાળું છે. ૫. ૧૪ છેલ્લા પાંચ શબ્દો સિવાય બધું અસ્પષ્ટ અને ટાસ્પદ છે, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy