SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ३ ... ... प्रत्याय स्सर्वहिरण्यादयः सदशापराधः [सह ... ... ... श्व ... ४ ... ... चरोवर्तेषु चतुर्यु [ मा तापित्रो : पुण्याप्यायननिमित्तमात्मनश्चैहिका मुष्मिकफलावा प्तिये]... ... ... ... ... ... ... ... ... ... ... ... ... ५ ... ... तस्य गन्धपुष्पधूपदीपतैलादिक्रियोत्सर्पणार्थ सद्धर्मस्य पुस्तकोपन.... ६. ...नादेशसमत्वागताष्टादशनिकाय( I भ्यन्तरा )यंभिक्षु ( संघ ) स्य चीवि रपिण्डया (त) ... ... ... ... ... ... ... .... ७ ....भ जायविहारस्य च खण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थमाचन्द्राणिवक्षि (तिस्थिति)८ (सरि पर्वतसमकालीनः भूमिच्छिद्रन्यायेन सोदकेन कमण्डलुना विसृष्टः यतोस्योचित... ... ... ... ... ... ९ ... ... परिपन्थना वा कार्यागामिनृपतिभिश्चानित्यान्यैश्वव्ण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफल (लम ) १० ( वगच्छ )द्विरयमस्मदायोनुमन्तव्यः पाललितव्य श्व यश्चाच्छिन्द्यादाच्छिद्य मानं वानुमोदेत स ( पञ्चभि) ११ (महा) पातकैस्सोपपातकैस्संयुक्तस्स्यादपि चात्र श्लोका भवन्ति यानीह दारि द्रभयान्नरेन्द्र(धनानि १२ (धर्माय ) तनीकृतानि निम्माल्यवान्तप्रतिभानि तानि को नाम साधुः पुन सददीत विन्ध्या ( स्वीष्व )१३ ( सोयासु ) श्रुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते पूर्वदाय हरन्ति ये ॥ स्वद(चां परदत्ता) १५ ( योहरे ) त वसुन्धरां गवां शतसहस्रस्य हन्तु प्रामोति किरियपमिति ॥ १५ ... ... ... ... ... ... पुत्रविष्णुसिंहेनेति !! १६ (स्वहस्तो )मम श्रीमहाराजगुहसेनम्य ।। सं २४० श्रावण शु ... ... ... . ५.६ नानादेश ५६ पाया समभ्यागत ५.५ तस्य संशाणुछे. मात्र '२१ ५.७ भवजाय भ२५४. ५.१५ विष्णु अपर थे. "Aho Shrut.Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy