SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ गुहसेननां ताम्रपत्रो अक्षरान्तर पतरूं पहेलु १ ओं पसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तसंप्रहारशत२ लब्धप्रतापः प्रतापोपनतदानमानाञ्जयोपर्जितानुरागानुरक्तमौलभृतमित्रश्रेणी३ वल[ 1 ]वाप्तराज्यश्रीः परममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुतस्तत्पादर जोरुणावत४ पवित्रीकृतशिराश्शिविनतशत्रुचूडामणिप्रमाविच्छुरितपादनखपंक्तिदिधितिद्दी नानाथकृप५ णजनोपजीव्यमानविभवः परममहेश्वरः श्रीसेनापतिधरसेनस्तस्यानुजस्तप ।], ६ दाभिप्रणामप्रशस्ततरविमलमोलिमणिमण्वादिप्रणीतविधिविधानधमा धर्मराज. ७ इव विहितविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना ८. स्वयमुपहितरज्याभिषकः परममाहेश्वरः श्रीमहाराजद्रोणसिंहस्सिह इव तस्या९. नुजस्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणेषिणाम१० शरणमवबोद्धा शास्त्रार्थतत्स्वानां कल्पतरुरिवसुहृत्प्रणयिनां यथाभिलषितका११ मफलोपभोगदः परमभट्टारकपादानुध्यातः परमभागवतः श्रीमहाराजध्रुवसेन१२ स्तत्पादाभिप्रणामप्रभावप्रक्षालिताशेषकृष्णः कृष्ण इव निरस्तारातिसनासंगरः १३ सागर इव विश्रुद्धाद्रणमहार्हरलपूर्णः पूर्णचन्द्र इव सर्वजनतादर्शनाभिरामः १४ परममाहेश्वरः श्रीमहाराजगुहसेन कुशली सानेव ... ... ... ... ... ... राजस्थानीयामात्यायुक्तकविनियुक्तकद्राशिकचाटभट पतरूं बीजें १ ... ... ... ... I दी ! नन्यांश्च ] यथा[संबध्यमान... ... ... ... .. २ ... ... [ वलभी पुरे पूज्य दुड्डाकारितवि [ हार ]स्य ... क ... ... ' ___५.१ ५१ अक्षरे। २४२५४ छ. ५.२ वायो वोपार्जिता. ५.३ वाया जाननत, ५. ४ बांया दीधितिः घ. वाय माहेश्वरः ५.६वाया प्रशस्ततर; मौलि; मन्वादि. ५. ७ मण्डल ५२ अनुस्वार ही नाणी. ५.८वांया राज्याभिषेक सिंह. ५.९ पांया नुजः; शरणेषणां. ५.१२ पाये। सेना. ५.१३ विशुद्धादाम ચેકસ રીતે અશુદ્ધ છે. પં. ર ટુ અસ્પષ્ટ છે છતાં બીજા સમાન લેખોને અંગે સંશય વગરને છે. ५.४ चरोवत्तेषु नतुएं मपट. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy