SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १६ मात्मनश्च पुण्ययशोभिवृद्धये ... क्रियोत्सपणार्थमाचन्द्रार्क अवक्षिति• १७ समकालीनं पुत्रपौत्रान्वयभो[ग्यं सो] [ङ्गं सो] परिकरं सभूतयातप्रत्यायं सर्वहिरण्या १८ १९ कीयानामहस्तप्रक्षेपणीयं भूमि सोपोकेन्द्रकमण्डल्यां ब्रह्मदेयः निसृष्टः . ब्रह्मदेयस्थित्या भुंजतः [कृषतः कर्ष ] यतः प्रदिशतो वा न कैश्रिया .... परिपन्ना वा शजैरागामिन्नृपतिभिश्चानित्यान्यैश्व [य]ष्यस्थिरं मानुष्यं सामान्यं च २१ महायो मन्तव्यः पालयितव्यश्च य[श्चैनं] छिद्यावाच्छिद्यमानं चानुमोदेत स पञ्चमहा ....... २२ [ 1 ] तकै संयुक्तरस्यादपि चात्र व्यासे [न गीताः श्लो] का भवन्ति [ 1* ] पष्टि वर्षसहस्राणि स्वर्गे मोदति २० .... .... भूमिदानफलमिति २४ २५ २६ २७ २८ ध्रुवसेन १ लानां ताम्रपत्रो २३ [ भूमिदः आच्छेचा चानुमन्ता च तान्येव नरके [ वसेत् स्वद] परदख वा यो हरेत वसुन्धरां स विष्टा 2 ... **** *** यत्नाद्रक्ष युधिष्ठिर महीं महिमतां श्रेष्ठ . स्वहस्तः श्रीध्रुवसेनस्य [[*]त्रिपुं (2)क शुक्लपक्षस्य पुण्यायां पौणिमा [तिथौ ] भद्रेण लिखितं ताम्रशासनं [ 1 ] सं २०० २०६ कार्तिक शु० १० ५ ... १ वा चन्द्राकार २ वषेधः उसे हे विचारणा या ३ तारीष ताप मा पाय सही २५ ५७ याने महले नीयेना शब्दो होय छे स्वल्पाप्यावाधा देश यावे छे. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy