SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४६ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पहेलुं पत १ [ओं स्वस्ति वल ] भीतः प्रसभमणता [ मित्राणां मै]त्रकाणामतुलबल सपत्नमण्डला भोग[संप्रहार - ] प्रतापोपनत [दानमाना ]र्जवोपार्जितानुरागानुरक्तमौलभृतमि ३ [ राजश्रीः परम ] माहेश्वरश्रीसेनापतिभटा [केस्त ] स्य सुतस्तत्पादरजोरुणावनतपवित्रीकृतशिरारिश [रोवनत-] ४ शत्रुचूडामणिप्रभाविच्छुरितपादनख पतिदीधितिः दीनानाथजनोपजीव्यमानविभवः २ [शतलब्धता] प [णी लावाप्त-] प[रममा-] १ हेश्वरः सेनापतिधर से नस्तस्यानुजस्तत्पादाभिप्रणामप्रशस्ततर बिमलमौलिमणिन्वादिप्रणीत ६ विधिविधान धर्मराज इव विहितविनयव्यवस्थापद्धतिरखिलभुवन मण्डलाभोगेकस्वामिना ७ परमस्वामिना स्वयमुपहितराज्याभिषेकं महाविश्राणनावपूतर राज्यश्रीः परममा८ हेश्वरः श्रीमहाराज द्रोणसिंहः सिंह इव तस्यानुजः स्वभुजबलपराक्रमेण परगजघटानी काना ९ मे [क] विजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषि १० [ तका ] मफलोपभोगदः से- षिकसमाशत.... ११ .... शिरप्रणामप्रशस्ततरीकृतबिमलपादक मलयुगलः परमभट्टारकपादानुध्या१२ [तमहासामन्तमहाराज ] ध्रुवसेनः कुशली सर्व्वानेव स्वानन्यांश्चायुक्तकविनियुक्त - कान्यांश्च यथा १३ [ संबध्यमानकाननुदर्श] यति यथा मयानर्त्तपुरवास्तव्य १४ बाय स हर पल्लीक १५. पतरूं बीजुं .... "Aho Shrut Gyanam" **** प-धाम शतमेकं मातापित्रोः [ पुण्यान्यायना - ] ૧ મૂળ પતરાંમાંથી શું વાંચે ધો ૢ આ બિટ્ટુ બી પતરાંમ જોવામાં આવતું નથી,
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy