SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वलभी राजा धवसेन १ लानुं एक दानपत्र अक्षरान्तर पतरू पहेलुं १ स्वस्ति जयस्कन्धावारात् खुड्डुवेदीयग्रामवासिकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल२ बलसंपन्न मण्डलाभोगसंसक्तसंग्रह । रशतलब्धप्रतापः प्रतापोपनतदानमाना३ बोपार्जितानुरागानुरक्तमौलभृतंमित्रश्रेणी लावाप्तराज्यश्रीः श्रीसेनापतिभटार्क :४ तस्य सुतः तच्चरणरजोरुणनतपवित्रीकृतशिराः शिरोवनतशत्रुचूडाम (णि) ५ प्रभाविच्छुरितपादनख पक्तिदीधितिः दीनानाथजनोपजीव्यमान विभवः६ परममाहेश्वरः श्रीसेनापतिधरसेनः तस्यानुजस्तत्पादाभिप्रणामप्रशस्त ७ तरविमलमौलिमणिः मन्वादिप्रणीतविधिविधानधर्म्मा धर्मराज इव विहि८ तविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगेकस्वामिना परमस्वा९ मिना स्वयमुपहित राज्याभिषेकमहाविश्राणनावपूतराजश्रीः परम१० माहेश्वरः श्रीमहाराज द्रोणसिंहः सिंह इव तस्यानुजस्स्वभुजबलपरा११ क्रमेण परगजघानीकानामेकविजयि शरणैषिणां शरणमवबोद्धा१२ शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफल१३ पभोगदः परमभागवतः परमभट्टारकपादानुद्ध्यातो महासामन्त १४ महाप्रतीहारमहादण्डनायक महाकार्त्ताकृतिकमहाराजश्री ध्रुवसेनः कुशली१५ सर्व्वनेव स्वानायुक्तकमहत्तरद्रागिचाटभटादीन्समाज्ञा १३ पयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्या पतरूं बीजुं १ प्यायनायात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्ति २ निमित्तमाचन्द्राकार्णवक्षितिस्थितिसमकालीनः विहारस्य पतित३ विशीर्णप्रतिसंस्कारणार्थं धूपदीपतैलपुष्पोपयोगि च सर्वास्मद्रा ४ स्ताप्रक्षेपीयः सादित्यदानकरणः सवातभूतप्रत्यायः भूमिच्छिद्रन्यायेन ५ वलभ्यां स्वभागिनेयीपरमोपासिकादुड्डाकारित विहारप्रतिष्ठापितानां ६ भगवतां सम्यक् संबुद्धानां बुद्धानामाय्र्य्यभिक्षुसंघस्य च पिण्डपातग्लानभेषज७ चीवरिकाद्युपयो गायानुपुंज्यपरान्ते पिप्पलरुङ्घरीग्रामो दत्त [ : ] यतः८ तत्राधिकृतानां यत्तत्रोत्पद्यते तदुग्रहयतां न केनचित्प्रतिषेधो ९ विचारणा वा कार्यास्मद्वंशजैरण्यनित्यं मानुष्यमस्थिर राज्यैश्वय्र्याण्यपे १० क्ष्यायमस्मद्दायानुमन्तव्यः यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स पंच ११ भिः महापातकैश्च सोपपातकैश्च संयुक्तः स्यादत्र च व्यासोक्तः श्लोको भवति ॥ स्वदत्तां १२ परदत्तां वा यो हरेत वसुन्धरां गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्विषं १३ (स्व) हस्तो मममह । सामन्तमहा प्रतीहार महादण्डनायक महाकाती कृतिक १४ म (हा ) रा ( ज ) श्री ध्रुवसेनस्य ... भोगिकबैकुन्धः लिखितं किक्केन || सं.२१६ माघवदि ३ १ मौलिनने से मौत भूसा छे. "Aho Shrut Gyanam" ३७
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy