SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन १ लानां पालिताणानां पतरांओ अक्षरान्तर पहेलं पतरूं १ ॐ 'स्वस्ति [ ॥ *] बलभीतः प्रसभप्रणतामित्राणां मैत्रकानां मतुलबल सपत्नमण्डलाभोग २ संसक्तसंप्रहारशतलब्धप्रतापः प्रत ( ता ) पो पनतदानम (मा) बार्जवोपाज्जि तानुर ( रा ) गोनुरक्त ३ म् ( औ) लभृतमित्रश्रेणीबलाव ( वा ) स राजश्रीः परममाहेश्वरसेनापति श्री भटकः ४ तस्य सुतस्तस्पादरजोरुणावनतपवित्रीकृत शिसा शिरोवन तशत्रुचुडामणी (णि) ५ प्रभाविच्छुरितपादनखपंक्तिदीधितिः दि ( दी )ना नाथजनोपजीव्यम (मा) नविभवः ६ परममाहेश्वरस्सेनापतिधरसेनस्तस्यानुजस्तत्पादाभिप्रणामप्रशस्तविमल ७ मौलिमणी ( णिर्) मन्वादिप्रणीतविधिविध ( धा ) नधर्मराज इव विहित विनय ( अ ) वस्था प ८ ध्वतिरखिलभुवनमण्डलाभोगस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेक९ महा विद्या (श्रा ) णनपूतराजेश्रीः परममाहेश्वरो महाराजद्रोण सिंह स्सि ( - * )ह इव १० तस्यानुजस्स्वभुजबलेन परगजघटानीकाना ( ) मेकविजयी शरणैषिणा [ - * ] शरण ११ मक्बोद्धा शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितफलीप१२ भोगदः परमम् ( आ ) गवतः परमभय्या (ट्टा ) स्कपादानुध्यातो महासामन्त महाराज ध्रुव १३ सेनः कुशली स् ( अ ) व नेव स्वानायुक्तकविनियुक्तक च (चा) टभटद्राङ्गिकमहत्तर १४ ध्रुवाधिकरणिकदाण्डपाशिकादीनन्यश्च यथा संबन्ध्यामानक ( का ) ननुदर्श १ ३ २ काणा ३ वां राज्यश्रीः भावपूत "Aho Shrut Gyanam" २५
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy