SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा; ३२ तयाच्छादित सर्वांगं मा मां हिंसन्तु पन्नगाः पक्षिणः ३३ शूकराः ३४ सिंहकाः ३५ शृंगिणः ३६ गोनसाः ३७ दंष्ट्रिणः ३८ वृश्चिका: ३९ चित्रका: ४० हस्तिनः ४१ रेपला ४२ दानवाः ४३ खेचराः ४४ देवताः ४५ राक्षसाः ४६ मुद्गला ४७ कुग्रहाः ४८ व्यन्तराः ४९ तस्कराः ५० ग्रामिणः ५१ भूमिपाः ५२ दुर्जनाः ५३ पाप्मनः ५४ व्याधयः ५५ हिंसकाः ५६ शत्रवः ५७ वह्नयः ५८ जृम्भिकाः ५९ तोयदाः ६० देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा तयाच्छादित सर्वांग मामां हिनस्तु डाकिनी. गाथा ६१ थी ७६ सुधी उपरनी ज गाथा बोलवी परंतु तेमां रहेल डाकिनीनी बदले याकिनी आदि शब्दो बोलवा.. ६१ याकिनी ६२ राकिनी ६३ लाकिनी ६४ काकिनी ६५ शाकिनी ६६ हाकिनी ६७ जाकिनी ६८ नागिनी ६९ जृम्भिणी ७० व्यंतरी ७१ मानवी ७२ किन्नरी ७३ दैवंही ७४ योगिनी ७५ भाकिनी ७६ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा; तयाच्छादितसर्वांगं सा मां पातु सदैवहि ५९ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ७७
SR No.008935
Book TitleSarva Mangal Manglyam
Original Sutra AuthorN/A
AuthorPadmaratnasagar
PublisherMahavir Jain Aradhana Kendra Koba
Publication Year2006
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy