SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४०६ ] छे. २. પતંજલિનાં યોગસૂત્રો जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥ બીજી જાતિમાં પરિવર્તનરૂપ પરિણામ પ્રકૃતિના આપૂરણથી થાય भाष्य [ ५. ४ सू. २ पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति । कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥२॥ પહેલાંના પરિણામનો નાશ અને પછીના પરિણામની ઉત્પત્તિ खेमना (हेहेन्द्रियोना) अपूर्व (नवा) अवयवोना प्रवेशथी थाय छे. शरीर અને ઇન્દ્રિયોની પ્રકૃતિઓ, પોતપોતાના પરિણામનો, ધર્મ વગેરેની અપેક્ષાથી, આપૂરણવડે અનુગ્રહ કરે છે. ૨ तत्त्ववैशारदी I अथ चतसृषु सिद्धिष्वौषधादिसाधनासु तेषामेव कायेन्द्रियाणां जात्यन्तरपरिणतिरिष्यते । सा पुनर्नतावदुपादानमात्रात् । न हि तावन्मात्रमुपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति । नो खल्वविलक्षणं कारणं कार्यवैलक्षण्यायालम् । मास्याकस्मिकत्वं भूदित्याशङ्क्य पूरयित्वा सूत्रं पठति तत्र कायेन्द्रियाणामन्यजातिपरिणतानांजात्यन्तरपरिणामः प्रकृत्यापूरात् । मनुष्यजातिपरिणतानां कायेन्द्रियाणां यो देवतिर्यग्जातिपरिणाम: स खलु प्रकृत्यापूरात् । कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि । इन्द्रियाणां च प्रकृतिरस्मिता । तदवयवानुप्रवेश आपूरस्तस्माद्भवति । तदिदमाह-पूर्वपरिणामेति । ननु यद्यापूरेणानुग्रहः कस्मात्पुनरसौ न सदातन इत्यत आह-धर्मादीति । तदनेन तस्यैव शरीरस्य बाल्यकौमारयौवनवार्धकादीनि च न्यग्रोधधानाया न्यग्रोधतरुभावश्च वह्निकणिकायास्तृणराशिनिवेशिताया वा प्रोद्धवज्वालासहस्रसमालिङ्गितगगनमण्डलत्वं च व्याख्यातम् ॥२॥ ઔષધિ વગેરે સાધનોથી થતી ચાર સિદ્ધિઓમાં એ જ શરીર અને ઇન્દ્રિયોનું બીજી જાતિમાં પરિણામ થાય છે. એ પરિણામ ફક્ત ઉપાદાનથી થતું નથી. ઉપાદાનમાત્ર દિવ્ય કે અદિવ્ય ભાવમાં ઓછા-વધારેપણું લાવી શકતું નથી. વિલક્ષણતાવિનાનું કારણ કાર્યમાં વિલક્ષણતા લાવવા સમર્થ બનતું નથી. આવો ફેરફાર આકસ્મિક છે, એવી આશંકા નિવારવા માટે ખૂટતા શબ્દો ઉમેરીને “જાત્ય
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy