SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ પા. ૩ સૂ. ૫૨] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૩૯૩ જોઈએ. એનાથી વિવેકજન્ય જ્ઞાન ઉત્પન્ન થાય છે. પર तत्त्व वैशारदी उक्ता क्वचित्क्वचित्संयमात्सर्वज्ञता । सा च न निःशेषज्ञता । अपि तु प्रकारमात्रविवक्षया, यथा सर्वैर्व्यञ्जनैर्भुक्तमिति । अत्र हि यावन्तो व्यञ्जनप्रकारास्तै(क्तमिति गम्यते न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दो यथोपनीतमन्नं सर्वमशितं प्राशकेनेति । तत्र हि निःशेषमिति गम्यते । तदिह निःशेषज्ञतालक्षणस्य विवेकजज्ञानस्य साधनं संयममाह-क्षणतत्कमयोः संयमाद्विवेकजं ज्ञानम् । क्षणपदार्थ निदर्शनपूर्वकमाह-यथेति । लोष्टस्य हि प्रविभज्यमानस्य यस्मिनवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोपकर्षपर्यन्तः परमाणुर्यथा तथापकर्षपर्यन्तः कालः क्षणः । पूर्वापरभागविकलकालकलेति यावत् । तमेव क्षणं प्रकारान्तरेण दर्शयति-यावता वेति । परमाणुमात्रं देशमतिकामेदित्यर्थः । क्रमपदार्थमाह-तत्प्रवाहेति । तत्पदेन क्षण: परामृश्यते। न चेदृशः क्रमो वास्तवः । किं तु काल्पनिकः । तस्य समाहाररूपस्यायुगपदुपस्थितेषु वास्तवत्वेन विचारासहत्वादित्याह-क्षणतत्क्रमयोरिति । अयुगपद्भाविक्षणधर्मत्वात्क्रमस्य क्षणसमाहारस्यावास्तवत्वात्क्षणतत्क्रमयोरप्यवास्तवत्वं समाहारस्य । नैसर्गिकवैतण्डिकबुद्ध्यितिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति । तत्किं क्षणोऽप्यवास्तवो नेत्याह-क्षणस्तु वस्तुपतितो वास्तव इत्यर्थः । क्रमस्यावलम्बनमवलम्बः, सोऽस्यास्तीति, क्रमेणावलम्ब्यते वैकल्पिकेनेत्यर्थः । क्रमस्य क्षणावलम्बनत्वे हेतुमाह-क्रमश्चेति । क्रमस्यावास्तवत्वे हेतुमाह- न चेति । चो हेत्वर्थे । यस्तु वैजात्यात्सहभावमुपेयात्तं प्रत्याह-क्रमश्च न द्वयोरिति । कस्मादसंभव इत्यत आह-पूर्वस्मादिति । उपसंहरति-तस्मादिति । तत्किमिदानी शशविषाणायमाना एव पूर्वोत्तरक्षणा नेत्याह-ये त्विति । अन्विताः साम्येन समन्वागता इत्यर्थः । उपसंहरति-तेनेति । वर्तमानस्यैवार्थक्रियासु स्वोचितासु सामर्थ्यादिति ॥५२।। સંયમથી સર્વજ્ઞતા ઉત્પન્ન થાય છે, એમ ક્યાંક ક્યાંક કહ્યું છે. પણ એ નિઃશેષજ્ઞતા નથી, ફક્ત પ્રકારની વિવલાએ એવું કહેવામાં આવે છે, જેમ બધાં વ્યંજનો ખાધાં, એટલે પીરસેલાં બધાં વ્યંજનો (ચટણી, શાક વગેરે)નો આસ્વાદ લીધો, એવો અર્થ થાય છે, જરાપણ બાકી રાખ્યા વિના, એવો અર્થ થતો નથી. સર્વ શબ્દ નિઃ-શેષતાનો વાચક પણ છે, જેમ જમનાર વ્યક્તિએ પીરસેલું બધું ખાધું. ત્યાં બધું એટલે નિઃશેષ એવો અર્થ જણાય છે. “ક્ષણતત્ક્રમયો: સંયમાત્” સૂત્રથી નિઃશેષતા લક્ષણવાળા વિવેકજન્ય
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy