SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ પા. ૨ સૂ. ૧૭] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ १८७ भाष्य द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः । तदेतद् दृश्यमयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः । अनुभवकर्मविषयतामापन्नमन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात् परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः । तथा चोक्तम् - तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । कस्मात् ? दुःखहेतोः परिहार्यस्थ प्रतीकारदर्शनात् । तद्यथा- पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पादानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम् । एतत्त्रयं यो वेद लोके स तत्र प्रतीकारमारभमाणो भेदजं दुःखं नाप्नोति । कस्मात् ? त्रित्वोपलब्धिसामर्थ्यादिति । अत्रापि तापकस्य रजसः सत्त्वमेव तप्यम् । कस्मात् ? तपिक्रियायाः कर्मस्थत्वात् । सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे । दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽनुतप्यत इति दृश्यते ॥ १७ ॥ દ્રષ્ટા બુદ્ધિનો પ્રતિસંવેદી (બુદ્ધિમાં પ્રતિબિંબિત થઈ સંવેદન અનુભવનાર) પુરુષ છે. બુદ્ધિસત્ત્વમાં આરૂઢ થયેલા બધા ધર્મો દશ્ય છે. આ દશ્ય લોહચુંબક જેવું નજીકપણામાત્રથી દૃશ્યતરીકે (ઉપકાર કરતું) द्रष्टा पुरुष३५ स्वामी (मासिङ ) नुं स्व (भासिडीनुं ) जने छे. पुरुषना અનુભવરૂપ કર્મનો વિષય બનેલું દૃશ્ય (સ્વરૂપે જડ હોવા છતાં) અન્ય (ચેતન પુરુષના પોતાની અંદર પડેલા પ્રતિબિંબને લીધે ચેતન બન્યું હોય એવા) રૂપથી પોતાની સત્તા પ્રાપ્ત કરતું, સ્વતંત્ર હોવા છતાં, પુરુષ (ના लोग-भोक्ष) माटे प्रवर्ते छे, तेथी परतंत्र हेवाय छे. या जेनो -हशक्ति अने दर्शनशक्तिनो- संयोग, पुरुषना (लोग-मोक्ष३५) अर्थ माटे थयेलो जने जनाहि छे. खे ( संयोग) हेयहेतु खेटले छुः मनुं आरए छे. जने जा विषे ऽधुं छे :- मे छु:महेतु३प संयोगनुं वर्णन (नाश) ४२वाथी आत्यंतिહંમેશ માટે દુઃખનો પ્રતીકાર થાય છે. કેવી રીતે ? દૂર કરી શકાય એવા દુઃખના કારણને દૂર કરવાથી વ્યવહારમાં દુઃખનો નાશ થતો જોવામાં આવે
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy