SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १६०] પતંજલિનાં યોગસૂત્રો [41. २ सू. १३ વસનારાઓ કરતાં ઊંચું સ્થાન મેળવ્યું. અધર્મ પણ ક્રોધથી કરેલી બ્રહ્મહત્યા वगेरेथा उत्पन्न थाय छ, मेवात मोडमा प्रसिद्ध ४ छे. “स १४न्मवेहनीय..." १३थी भेना मे 1 5 छ. “तसंवेगेन..." वगैरेची दृष्ट ४न्मवेहनीय विषे . “यथानन्हीश्वर:"... वगैरेथी मश: बेष्टान्त मापे छ.४ કર્ભાશયથી કુંભીપાક વગેરે નરકો પ્રાપ્ત થાય છે, એવાં કર્મ કરનાર નારકીય કહેવાય છે. એમનો કર્ભાશય દષ્ટજન્મવેદનીય હોતો નથી. કારણ કે મનુષ્ય શરીરથી અથવા એના પરિણામભેદથી હજારો વર્ષ સુધી સતત ભોગવી શકાય એવી વેદના સંભવતી નથી. બાકીનું સુગમ છે. ૧૨ सति मूले तद्विपाको जात्यायु गाः ॥१३॥ (ક્લેશરૂપ) મૂળ હોય તો જન્મ, આયુષ્ય અને ભોગરૂપ એનો (मनो) विषा: थाय छ. १३ भाष्य सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिनक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपणकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते-किमेकं कमैकस्य जन्मनः कारणमथैकं कर्मानेकं जन्माक्षिपतीति । द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयत्यथानकं कमैकं जन्म निर्वर्तयतीति । न तावदेकं कमैकस्य जन्मनः कारणम् । कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टकर्मणः सांप्रतिकस्य च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? अनेकेषु कर्मस्वेकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति । न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तदनेकं जन्म युगपन्न संभवतीति, क्रमेणैव वाच्यम्, तथा च पूर्वदोषानुषङ्गः ।
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy