SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११६] પતંજલિનાં યોગસૂત્રો [५. १ सू. ४४ कालो वर्तमानः । निमित्तं पाथिवस्य परमाणोर्गन्धतन्मात्रप्रधानेभ्यः पञ्चतन्मात्रेभ्य उत्पत्ति: । एवमाप्यस्य परमाणोर्गन्धतन्मात्रवजितेभ्यो रसतन्मात्रप्रधानेभ्यश्चतुर्थ्यः । एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मात्रप्रधानभ्यस्त्रिभ्यः । एवं वायवीयस्य गन्धादितन्मात्ररहिताभ्यां स्पर्शप्रधानाभ्यां स्पर्शशब्दतन्मात्राभ्याम् । एवं नाभसस्य शब्दतन्मात्रादेवैकस्मात् । तदिदं निमित्तं भूतसूक्ष्माणाम् । एतेषां देशकालनिमित्तानामनुभवः, तेनावच्छिनेषु । नानुभूतविशेषणा विशेष्ये बुद्धिरुपजायत इत्यर्थः । ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्यत आह-तत्रापीति । पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रचयात्मैकबुद्धिनिर्ग्राह्यः । एवमाप्यादयोऽपि चतुस्त्रिव्येकतन्मात्रात्मान एकबुद्धिनिर्लाह्या वेदितव्या । उदितो वर्तमानो धर्मस्तेन विशिष्टम् । एतावता चात्र संकेतस्मृत्यागमानुमानविकल्पानुवेधः सूचितः । न हि प्रत्यक्षेण स्थूले दृश्यमाने परमाणव: प्रकाशन्ते, अपि त्वागमानुमानाभ्याम् । तस्मादुपपन्नमस्यां संकीर्णत्वमिति । निर्विचारामाह-या पुनरिति । सर्वथा सर्वेण नीलपीतादिना प्रकारेण । सर्वत इति हि सार्वविभक्तिकस्तसिः सर्वैर्देशकालनिमित्तानुभवैरित्यर्थः । तदनेन स्वरूपेण कालानवच्छेदः परमाणूनामिति दर्शितम् । नापि तदारब्धधर्मद्वारेणेत्याह-शान्तेति । शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास्तैरनवच्छिन्नेषु । नन्वनवच्छिना धर्मः परमाणवः किमसंबद्धा एव तैरित्यत आह-सर्वधर्मानुपातिष्विति । कतमेन संबन्धेन धर्माननुपतन्ति परमाणव इत्यतर्थः । कस्मात्पुनरियं समापत्तिरेतद्विषयेत्यत आह- एवंस्वरूपं हीति । वस्तुतत्त्वग्राहिणी नातत्त्वे प्रवर्तत इत्यर्थः । विषयमभिधायास्याः स्वरूपमाह-प्रज्ञा चेति । संकलय्य स्वरूपभेदोपयोगिविषयमाह-तत्रेति । उपसंहरति-एवमिति । उभयोरात्मनश्च निर्विचारायाश्चेति ॥४४॥ આનાથી (નિર્વિતર્કથી) સૂક્ષ્મ વિષયવાળી સવિચાર અને નિર્વિચાર (સમાપત્તિ) સમજાવાઈ છે. અભિવ્યક્ત ધર્મવાળાં (સૂક્ષ્મ ભૂતો) એટલે પ્રગટ કર્યો છે ઘડા વગેરેનો ધર્મ જેમણે એવાં. ઘડા વગેરે ધર્મોથી યુક્ત એવો અર્થ છે. દેશ એટલે ઉપર, નીચે, બાજુમાં વગેરે. કાળ એટલે વર્તમાન. નિમિત્ત એટલે કારણ, પૃથ્વીના પરમાણુની ગંધતનાત્રા જેમાં મુખ્ય હોય એવી પાંચ તન્માત્રાઓથી ઉત્પત્તિ. એમ જળના પરમાણુની ગંધ તન્માત્રા વિનાની રસતનાત્રા જેમાં પ્રધાન હોય એવી ચાર તન્માત્રાઓથી ઉત્પત્તિ. એ રીતે તેજના પરમાણુની ગધ, રસ તન્માત્રાવિનાની રૂપતનાત્રા જેમાં મુખ્ય છે એવી ત્રણ તન્માત્રાઓથી ઉત્પત્તિ. એ જ રીતે, વાયુના પરમાણુની ગંધ વગેરે ત્રણ તન્માત્રાઓ વિનાની, સ્પર્શ તન્માત્રા જેમાં મુખ્ય છે, એવી સ્પર્શ અને શબ્દ તન્માત્રાઓથી ઉત્પત્તિ. એમ આકાશના પરમાણુની ફક્ત
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy