SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ CE] પતંજલિનાં યોગસૂત્રો [५. १ सू. 36 तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तम्- तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्संप्रजानीत इति । एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्युच्यते यया योगिनश्चित्तं स्थितिपदं लभत इति ॥३६॥ પ્રવૃત્તિ ઉત્પન્ન થઈને મનને સ્થિર કરે છે.” એ વાક્યખંડ આગળના સૂત્રમાંથી આવે છે. હૃદયકમળમાં ચિત્તને એકાગ્ર કરતાં જે બુદ્ધિસંવિત્ છે, એ પ્રત્યક્ષ થાય છે. બુદ્ધિસત્ત્વ પ્રકાશમય આકાશ જેવું છે. એમાં મનને સ્થિર કરવાની કુશળતા પ્રાપ્ત થતાં, સૂર્ય, ચંદ્ર, ગ્રહ, મણિના પ્રકારો જેવા આકારો વારાફરતી દેખાય છે. અને અમિતામાં એકાગ્ર થયેલું ચિત્ત, તરંગ વિનાના સાગર જેવું, શાન્ત, અનંત અને અમિતા માત્ર (“હું " मेवा) ३५वाणु थाय छे मा विषे 5ो छ : “से मशुमात्र, सूक्ष्म આત્માને જાણીને “હું છું” એ રૂપે જ પ્રકાશે છે, કે નિશ્ચિત અને સ્પષ્ટરૂપે જાણે છે. આ શોક રહિત વિષયવાળી અને અમિતા માત્ર વિષયવાળી, એમ બે પ્રકારની પ્રવૃત્તિ જયોતિષ્મતી ભૂમિ કહેવાય છે. એનાથી યોગીનું ચિત્ત સ્થિર થાય છે. ૩૬ तत्त्व वैशारदी विशोका वा ज्योतिष्मती । विगतशोका दुःखरहिता । ज्योतिष्मती ज्योतिरस्या अस्तीति ज्योतिष्मती प्रकाशरूपा । हृदयपुण्डरीक इति । उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं रेचकप्राणायामेन तदूर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत्, तन्मध्ये सूर्यमण्डलमकारो जागरितस्थानं, तस्योपरि चन्द्रमण्डलमुकारः स्वप्नस्थानम् । तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम्, यस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः । तत्र कणिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी । ततोप्यूर्वं प्रवृत्ता सुषुम्ना नाम नाडी, तया खलु बाह्यान्यपि सूर्यादीनि मण्डलानि प्रोतानि । सा हि चित्तस्थानम्, तस्यां धारयतो योगिनश्चित्तसंविदुपजायते । उपपत्तिपूर्वकं बुद्धिसंविदाकारमादर्शयति-बुद्धिसत्त्वं हीति । आकाशकल्पमिति व्यापितामाह । सूर्यादीनां प्रभास्तासां रूपं तदाकारेण विकल्पते नानारूपा भवति । मनश्चात्र बुद्धिरभिमतं न तु महत्तत्त्वम् । तस्य च सुषुम्नास्थस्य वैकारिकाहङ्कारजन्मनः सत्त्वबहुलतया ज्योतीरूपता विवक्षिता, तत्तद्विषयगोचरतया च व्यापित्वमपि सिद्धम् । अस्मिताकार्ये मनसि समापत्ति दर्शयित्वाऽस्मितासमापत्तेः स्वरूपमाह-तथेति ।
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy