SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ઉપમાન-ખંડ कारिकावली : ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥७९॥ वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥८०॥ मुक्तावली : उपमितिं व्युत्पादयति- ग्रामीणस्येति । यत्रारण्यकेन केनचिद् ग्रामीणायोक्तं 'गोसदृशो गवयपदवाच्य' इति । पश्चाच्च ग्रामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र गोसादृश्यदर्शनं यज्जातं तदुपमितिकरणम् । तदनन्तरं 'गोसदृशो गवयपदवाच्य' इत्यतिदेशवाक्यार्थस्मरणं यज्जायते तदेव व्यापारः । तदनन्तरं 'गवयो गवयपदवाच्य' इति ज्ञानं यज्जायते तदुपमितिः । મુક્તાવલી : કોઈ એક ગ્રામીણ જંગલમાં જતો હતો. રસ્તામાં એક આરણ્યક (વનવાસી) મળ્યો. તેણે ગ્રામીણને કહ્યું કે જે ગોસદંશ હોય તે ગવય કહેવાય, અર્થાત્ વનમાં તને ગોસદેશ કોઈ પ્રાણી દેખાય તો તેને તારે ગવય સમજવું. ત્યારબાદ વનમાં તે ગ્રામીણે ગોસદેશ એક પશુપિણ્ડ જોયું. તેમાં તેને ગોસાદૃશ્યનું પ્રત્યક્ષ થયું. અને પછી તરત જ પેલા આરણ્યકે કહેલ (અતિદિષ્ટ) વાક્યાર્થનું સ્મરણાત્મક ज्ञान थयुं } गोसदृशो गवयपदवाच्यः । भेटले उत्तरक्षो तेने ज्ञान थयुं } गवयः गवयपदवाच्यः । अर्थात् होई गवय होय ते 'गवय' सेवा पहथी हेवाय. १. सहीं 'गोसादृश्यद्दर्शन' से उपमिति - ४२७ ( उपमान- प्रभाए) छे. २. गोसदृशो गवयपदवाच्यः खेवं अतिदृिष्ट (उपद्दिष्ट) वास्यार्थस्मरण ते व्यापार 3. गवयः गवयपदवाच्यः से उपमिति-प्रभा छे. मुक्तावली : न तु 'अयं गवयपदवाच्य' इत्युपमितिः, गवयान्तरे शक्तिग्रहाभावप्रसङ्गात् ॥ मुक्तावसी : डेटलाई उहे छे 3 'अयं (पुरोवर्ती पिण्डः ) गवयपदवाच्यः ન્યાયસિદ્ધાન્તમુક્તાવલી ભાગ-૨ ૭ (૧૨૪)
SR No.008882
Book TitleNyaya Siddhanta Muktavali Part 2
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2007
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy