SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ** * * * * * * Mixtuaabuaxhudaihwokarina समता pechudhahahahadadhramsantosh . | कारिकावली : घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ॥११॥ मुक्तावली : 'समवायं दर्शयति-घटादीनामिति । अवयवावयविनोर्जाति| व्यक्त्योर्गुणगुणिनोः क्रियाक्रियावतोर्नित्यद्रव्यविशेषयोश्च यः सम्बन्धः स समवायः । समवायत्वं नित्यसम्बन्धत्वम् । तत्र प्रमाणं तु गुणक्रियादि| विशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वाद् 'दण्डी पुरुष'* | इति विशिष्टबुद्धिवद् इत्यनुमानम् । अनेन संयोगादिबाधात् समवायसिद्धिः। | न च स्वरूपसम्बन्धेन सिद्धसाधनमर्थान्तरं वा ? अनन्तस्वरूपाणां | सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः । न च समवायस्यैकत्वे | वायौ रूपवत्ताबुद्धिप्रसङ्गः, तित्र रूपसमवायसत्त्वेऽपि रूपाभावात् । 'न | चैवमभावस्यापि वैशिष्ट्यं सम्बन्धान्तरं सिद्ध्येदिति वाच्यम्, “तस्य नित्यत्वे है | भूतले घटानयनानन्तरमपि घटाभावबुद्धिप्रसङ्गात्, घटाभावस्य तत्र सत्त्वात् | | तस्य च नित्यत्वात् । अन्यथा देशान्तरेऽपि घटाभावप्रतीतिर्न स्याद्, | वैशिष्ट्यस्य च तत्र सत्त्वात् । મુક્તાવલી : આ પાંચનો જે નિત્યસંબંધ છે તેનું નામ સમવાય છે. ૧. ઘટદ્રવ્યનો કપાલદ્રવ્યમાં : અવયવીનો અવયવમાં. २. ५८३५नो घटद्रव्यम : गुरानो गुीमा. 3. इसज्यिानो इणद्रव्यम : जियानो यावान्मi. ४. घटत्व तिनो घटद्रव्यम : तिनो तिमान्मा. ५. विशेषनो ५२माशुभ : विशेषनी विशेषवान्मi. ઘટ અને કપાલની જેમ તે બે વચ્ચેના સમવાયસંબંધનું પ્રત્યક્ષ તો નથી, એટલે તેને અનુમાન પ્રમાણથી સિદ્ધ કરવામાં આવે છે. दण्डी पुरुषः सा में विशिष्ट बुद्धि छे. (विशेषाथी युति मेवा विशेष्यनी बुद्धि = વિશિષ્ટબુદ્ધિ) આ વિશિષ્ટ બુદ્ધિમાં વિશેષણ, વિશેષ્ય અને સંસર્ગ એ ત્રણે વિષયતયા ભાયમાન થાય છે. એટલે જે કોઈ વિશિષ્ટ બુદ્ધિ હોય તે આ ત્રણ વિષયક હોય એવી | TET न्यायसिद्धान्तमुतापली नाग-१. (५५) Emirrrrrrrrrry 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
SR No.008881
Book TitleNyaya Siddhanta Muktavali Part 1
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2006
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy