SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ | २१० શ્રી નંદી સૂત્ર पुराणं, वागरणं, भागवयं, पायंजली, पुस्सदेवयं, लेहं, गणिय, सउणिरुयं, णाडयाई । अहवा बावत्तरि कलाओ, चत्तारि य वेया संगोवंगा, एयाई मिच्छदिट्ठिस्स मिच्छत्तपरिग्गहियाई मिच्छासुयं, एयाई चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । अहवा मिच्छदिट्ठिस्सवि एयाइं चेव सम्मसुयं, कम्हा? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिट्ठीओ चयंति । से तं मिच्छासुयं ।। शार्थ :- अण्णाणिएहिं = मसानी द्वारा, मिच्छादिट्ठिएहिं = मिथ्याइष्टिमो द्वारा, सच्छंद = स्वाभिप्राय, बुद्धी = अव भने डा, मइ = भाति, अपाय भने धा२९॥थी, विगप्पिअं = विल्पित, जं , इमं = 1, भारहं = भारत, रामायणं = रामाया, भीमासुरक्खं = भीमासुरोत, कोडिल्लयं = ौटिल्य, सगड भद्दियाओ = 02(मद्रिा, खोडग मुहं = घोट भुम, कप्पासियं = आसिड, णागसुहुम = ना-सूक्ष्म, कणगसत्तरी = सप्तति, वइसेसियं = वैशिषि, बुद्धवयणं = सुद्धवयन, तेरासियं = शशि, काविलियं = अपिलीय, लोगाययं = सोयत, सद्वितंतं = पष्टितंत्र, माढरं = भाढ२, पुराणं = पुरा, वागरणं = व्या४२५, भागवं = (भागवत, पायंजली = पास, पुस्सदेवयं = पुष्पवत, लेहं = वेप, गणियं = त, सउणिरुयं = शनिरुत, णाडयाई = 1123, बावत्तरि कलाओ = जोतेर सामओ, चत्तारि वेया = यार वेह, संगोवंगा = अंगोपांग सहित, एयाई = मा, मिच्छदिट्टिस्स = मिथ्याष्टिनु श्रुत, मिच्छत्तपरिग्गहियाई = मिथ्यात्१३ अडए। ४२०, मिच्छासुयं = मिथ्याश्रुत छ, एयाई चेव = में ६२४ ग्रंथ, सम्मदिट्ठिस्स = सभ्यष्टिर्नु, सम्मत्तपरिगहियाई = सभ्य३पे अडए। ४३८, सम्मसुयं = सभ्यश्रत छ, कम्हा = 3वीशत, सम्मत्तहेउत्तणओ = असभ्यत्वमा तु छ, जम्हा = हेथी, चोइया समाणा = प्रेरित थईन, केइ = ओछ, सपक्खदिट्टिओ = पोताना मिथ्यात्वनो, चयंति = ત્યાગ કરી દે છે. भावार्थ :- प्रश्न- मिथ्याश्रुतनुं २१३५ छ ? ઉત્તર–અજ્ઞાની અને મિથ્યાદષ્ટિઓ દ્વારા સ્વચ્છંદ અને વિપરીત બુદ્ધિ વડે કલ્પિત ગ્રંથ મિથ્યાશ્રુત छ, सेभ : (१) महाभारत (२) रामाया (3) भीमासुरोऽत (४) कौटिल्य (५) (मदि। (s) घोट भु५ (७) असिड (८) नाग-सूक्ष्म () सप्तति (१०) वैशेषि (११) बुद्धवयन (१२) राशि (१३) पिलीय (१४) सोडायत (१५) षष्टितंत्र (१७) भाढ२ (१७) पुरा। (१८) व्या २९॥ (१८) भागवत (२०) पातलि (२१) पुष्पवत (२२) २५ (२३) गणित (२४) शकुनिरुत (२५) न128 અથવા બોંતેર કલાઓ તેમજ અંગોપાંગ સહિત ચાર વેદ. આ બધા મિથ્યાદષ્ટિ દ્વારા મિથ્યારૂપમાં ગ્રહણ
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy